SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ किरण १] तत्त्वार्थमत्रके बीजांकी खोज वरणीयकम्मपयडी एवं दंसणावरणीय-वेयणीय-मोह- कम्म नं बंधादो एयविहं ।। ८७॥ तम्स संतकम्मं पुणणीय-आउअ-णाम-गांद-अंतराइय-कम्मपयडी चदि ।१८। तिविहं-सम्मतं मिच्छत्तं सम्मामिच्छत्तं ॥ ८८ ॥ -षट्खण्डागम। जंतं चारित्तमोहणीयं कम्म तं दुविहं-कसायवेदपंचनवद्वयष्टाविंशतिचतुढिचत्वारिंशद् णीयं णोकसायवेदणीयं चेव ॥ ८९ ॥ जं तं कमायवेदणीयं कम्मं तं सालसविह-अांनाणुद्विपञ्चभेदा यथाक्रमम् ॥५॥ बंधीकाहमाणमायालाहं, अपचक्खाणावरणीयकाह[ इस सूत्रक विषयकी उपलब्धि अगले मुत्रोकी माणमायालाह, पञ्चक्वाणावरणीयकाहमणमायालाई तुलनाम बीजरूपम उद्धृत पटग्बण्डागमके सूत्रोस मंजलणकोहमागमायालाहं चदि ॥६॥ जं तं हाजानी है। णोकमायवंदणीयं कम्मं तं गवविहं-इत्थीवेदमतिश्रतावधिमनःपर्ययकवलानाम ॥॥ पुग्सिवेद-णवंमयवेद-हस्म-दि-अद-साग-भय गाणावरणीयम्म कम्मम्म पंचपयडीओ-श्राभिगिवा- -दुगुंछा चेदि ।।१।। -पटवण्डागम हियणारगावग्गीय मुदणाणावरणीयं आहिरगारणानर- नारकर्यगयोनमानुषदेवानि ॥ १० ॥ गीयं मगापज्जवणागावरणीयं कवलगगागावरणीयं श्राउअम्मकम्मस्स चत्तारि पयडीओ-णिग्याउअं. चदि ॥ ॥ -पदग्वगागम तिरिक्वाउअं, मरणमाउअं, देवा उभं चेदि ।।१४।। चक्षरचतुरवधिकेवलानां निद्रानिद्रानिद्रा -षटग्वण्डागम प्रचलाप्रचलाप्रचलाम्त्यानगृद्धयश्च ॥७॥ गति जाति शरीराङ्गपाङ्गनिर्माणपन्धनदमणावरणीयम्स कम्मम्म गणवपयडीओ-णिहा संघातसंस्थानसंहननस्पर्शरसगन्धवर्णा - गिहा पयलापयला थीगणगिद्धि गिद्धा य पयला य चकखुदंमगणावरणीयं अचवखुटमगावरणीयं हिद नुपृयागुरुलघूपघातपरघातातपांद्यांतीच्छमगावग्गीयं कंवलदंमग्णावग्गीयं चेदि ॥४०॥ वामविहायोगतयः प्रत्येकशरीरत्रमसुभ -पटरवगडागम गमम्वरशुभमूक्ष्मपातिस्थिगदेययशः - मदमय॥८॥ वंदायकम्मम्म दुवं पयडीओ-मादावेदणीयं कीर्तिमनराणि तीर्थकरस्वं च ॥११॥ चव अमादावंदणीयं चव दियाओं पयडीश्रा ।।८।। गामम्मकम्मम्स बादालीस पिड पर्याडणामाणि-पटवण्डागम गदीणाम, जादिणाम, मगरणाम, सर्गग्बंधणगाम, दर्शनचाग्निमांदनीयाकषायकवाय मरीरसंघादणाम, मरीरमंठाणणाम, सरीरअंगावंगणाम: दनीयाग्यास्त्रिाहि नवांडशभंदाः मम्य मर्गग्मंघडणणाम, वण्गाणाम, गंधणाम, ग्मग्णाम, फामग्णाम, श्रागुपुवीणाम, अगुगलहुगणाम, उवस्वमिथ्यास्वनमयान्यकषायकषायो घाद- परघादणाम, उम्मामणाम, आदाव, उज्जाव, हाम्यरत्यरतिशोकमयजुगुप्मा स्त्रीपुन्न- विहायगदि, नम-थावर-सुहुम-पज्जत्त-अपजत्तपंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यान- पत्तय साहारामरीर - थिगथिर-मुहासुह-सुभगप्रत्याख्यानमंज्वलनविकल्पाश्चैकशः क्रो दुभग-सुम्मर-दुसर-आदज्जप्रणादज-जकित्ति अजमकित्ति-णिमिणतिस्थयम्गामं चेदि ।।६।। धमानमायालाभाः ॥६॥ -पदबण्डागम जं नं माहीयं कम्मं तं दुविहं-दंपणमाहरणीयं चव उच्चैर्नीचेश्च ॥ १२॥ चाग्निमाहगीयं चव ।। ८६ ।। जं तं दमणमाहणीयं गादम्म कम्मम्म दुवे पयहीश्रा-उनागोंदं चेव, गीचा
SR No.538004
Book TitleAnekant 1942 Book 04 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1942
Total Pages680
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy