________________
३२
एस सुद्धिमतं साम्मीसं विसंवादं ॥ ३३ ॥
-नात्रिप्राभृत, ३३
स्त्री गगकथा श्रवण तन्मनोहराङ्गनिरीक्षण दिग्देशानर्थदण्डविरतिसामायिकप्रोषधीपूर्वरतानुस्मरणवृष्येष्ट रसस्वशरीरसंस्का - पवासोपभोगपरिभोगपरिमाणानिधिसं - विभागव्रतसम्पन्नश्च ॥ २१ ॥
दि सर्वािदिसिमा पढमं श्ररणत्थदंडस्स वज्जरणं विदियं । भोगोपभागपरमा इयमेव गुणव्वया तिरिण ॥ २४ ॥ सामाइयं च पढमं विदयं च तहेव पोसहं भणियं । इयं अतिहिपुज्जं चत्थ सल्लेहरा अंते ।। २५ ॥ - चारित्रप्राभृत २४, २५ मिथ्यादर्शनाविर निप्रमादकषाययोगा बन्धहेतवः ॥ १॥
रह्यागाः पश्च ॥७॥ महिलालांयणपुव्वरइस र रणसंसत्तवर्माहविकहाहि । पुट्ठियरसंहिं विरच भावरण पंचावि तुरियम्मि ||३४ || - चारित्रप्राभृत ३४ मनोज्ञामनोज्ञेन्द्रिय विषयराग-द्वेषवर्ज -
नानि पञ्च ॥ ८ ॥ अपरिग्गहसमगुण्णेसु महपरिसरसरूवगंधेसु । रायो माईणं परिहारो भावरणा होंति ।। ३५ ।। -चाप्राभृत ३५
अनेकान्त
मैत्री प्रमोदकारुण्यमाध्यस्थानि च सत्वगुणाधिकक्लिश्यमानाऽविनयेषु ॥ ११ ॥ सम्मं मं मव्वभूदेवेरं मज्यं ण के वि ।
नियमसार १०४
जीवसु सारणुकंपा, प्रवचनसार २, ६५ असुहोवोगरहिदो सुहोवजुत्तो रण अरणदवियम्हि | होज्जं मज्झत्थोऽहं..
'11
—प्रवचनसार २, ६७
तिल्ल परिसुद्धे ।
गार्य नगारच ॥१६॥
दुविहं संजमचरणं सायानं तह हवं निरायारं ।
[ वर्ष ४
मिक्म्वावयचत्तारि संजमचरणं च सायारं ।। २२ ।।
- चारित्रप्राभृत २२
-- चारित्रप्राभृत, २०
अणुव्रतोऽगारी ||२०|| पंचेवरगुव्वयाई गुणव्वयाई हवंति तह तिरिण ।
मामरणपश्च्चयाखलु चउगे भरणंति बंधकत्तागं । मिच्छत्तं श्रविरमणं वसाय जोगा य बोद्धव्वा ॥
निःशल्यो व्रती ॥ १८ ॥
- प्रवचनासार २, ६६
मोत्तण मल्लभावं रिणम्सल्लेा जो दु साहु परिणमदि ॥ प्रकृतिस्थित्यनुभागप्रदेशास्तद्विधयः ||३|| - नियममार ८७ जं तं बंधविहारणं तं चव्विहं, वयडिबंधा, ठि. दबंधो, —योगिभक्ति ३ अणुभागबंधा, पदसबंधो चेदि । पर्याडट्ठिदिअणुभागप्पदेसबंधहि
-षट्खण्डागम
·
- समयसार १०९
आठवां अध्याय
सकषायत्वाज्जीवः कर्मणां योग्यान पुद्गलानादत्तं स बंधः ॥२॥
सपदसा सोप्पा कसायिदो मोहरागदांमहि । कम्मरजेहि सिलिट्ठो बंधा ति परूविदो समय ||
......
- पंचास्तिकाय ७३
यो ज्ञानदर्शनावरणवेदनीयमोहनी यापुर्नामगोत्रान्तरायाः ॥४॥
जा सा थप्पा कम्पयर्ड गाम सा श्रट्ठविहा- गाणा
·