SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ३२ एस सुद्धिमतं साम्मीसं विसंवादं ॥ ३३ ॥ -नात्रिप्राभृत, ३३ स्त्री गगकथा श्रवण तन्मनोहराङ्गनिरीक्षण दिग्देशानर्थदण्डविरतिसामायिकप्रोषधीपूर्वरतानुस्मरणवृष्येष्ट रसस्वशरीरसंस्का - पवासोपभोगपरिभोगपरिमाणानिधिसं - विभागव्रतसम्पन्नश्च ॥ २१ ॥ दि सर्वािदिसिमा पढमं श्ररणत्थदंडस्स वज्जरणं विदियं । भोगोपभागपरमा इयमेव गुणव्वया तिरिण ॥ २४ ॥ सामाइयं च पढमं विदयं च तहेव पोसहं भणियं । इयं अतिहिपुज्जं चत्थ सल्लेहरा अंते ।। २५ ॥ - चारित्रप्राभृत २४, २५ मिथ्यादर्शनाविर निप्रमादकषाययोगा बन्धहेतवः ॥ १॥ रह्यागाः पश्च ॥७॥ महिलालांयणपुव्वरइस र रणसंसत्तवर्माहविकहाहि । पुट्ठियरसंहिं विरच भावरण पंचावि तुरियम्मि ||३४ || - चारित्रप्राभृत ३४ मनोज्ञामनोज्ञेन्द्रिय विषयराग-द्वेषवर्ज - नानि पञ्च ॥ ८ ॥ अपरिग्गहसमगुण्णेसु महपरिसरसरूवगंधेसु । रायो माईणं परिहारो भावरणा होंति ।। ३५ ।। -चाप्राभृत ३५ अनेकान्त मैत्री प्रमोदकारुण्यमाध्यस्थानि च सत्वगुणाधिकक्लिश्यमानाऽविनयेषु ॥ ११ ॥ सम्मं मं मव्वभूदेवेरं मज्यं ण के वि । नियमसार १०४ जीवसु सारणुकंपा, प्रवचनसार २, ६५ असुहोवोगरहिदो सुहोवजुत्तो रण अरणदवियम्हि | होज्जं मज्झत्थोऽहं.. '11 —प्रवचनसार २, ६७ तिल्ल परिसुद्धे । गार्य नगारच ॥१६॥ दुविहं संजमचरणं सायानं तह हवं निरायारं । [ वर्ष ४ मिक्म्वावयचत्तारि संजमचरणं च सायारं ।। २२ ।। - चारित्रप्राभृत २२ -- चारित्रप्राभृत, २० अणुव्रतोऽगारी ||२०|| पंचेवरगुव्वयाई गुणव्वयाई हवंति तह तिरिण । मामरणपश्च्चयाखलु चउगे भरणंति बंधकत्तागं । मिच्छत्तं श्रविरमणं वसाय जोगा य बोद्धव्वा ॥ निःशल्यो व्रती ॥ १८ ॥ - प्रवचनासार २, ६६ मोत्तण मल्लभावं रिणम्सल्लेा जो दु साहु परिणमदि ॥ प्रकृतिस्थित्यनुभागप्रदेशास्तद्विधयः ||३|| - नियममार ८७ जं तं बंधविहारणं तं चव्विहं, वयडिबंधा, ठि. दबंधो, —योगिभक्ति ३ अणुभागबंधा, पदसबंधो चेदि । पर्याडट्ठिदिअणुभागप्पदेसबंधहि -षट्खण्डागम · - समयसार १०९ आठवां अध्याय सकषायत्वाज्जीवः कर्मणां योग्यान पुद्गलानादत्तं स बंधः ॥२॥ सपदसा सोप्पा कसायिदो मोहरागदांमहि । कम्मरजेहि सिलिट्ठो बंधा ति परूविदो समय || ...... - पंचास्तिकाय ७३ यो ज्ञानदर्शनावरणवेदनीयमोहनी यापुर्नामगोत्रान्तरायाः ॥४॥ जा सा थप्पा कम्पयर्ड गाम सा श्रट्ठविहा- गाणा ·
SR No.538004
Book TitleAnekant 1942 Book 04 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1942
Total Pages680
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy