SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ किरण १] तत्त्वार्थसूत्रके बीजोंकी खोज दव्वण विणाणगुणा गुणेहिं दव्वं विणा ण संभवदि। दाए इच्चेदहिं सालसहि कारणेहिं जीवा तिस्थयरणामअवनिरिसा भावा दव्वगुणाणं हवदि तम्हा। गोदकम्मं बंधति ।।४।। -षट्खंडागम -पंचास्तिकाय, १३ सातवाँ अध्याय तद्भावः परिणामः ॥ ४२॥ परणमदि सयं दव्वं गुणदा य गुणंतरं सदविमिट्र ।। हिंसाऽनृतम्तया ब्रह्मपरिग्रहेभ्यो बिरतिब -प्रवचनसार २, १२ तम् ॥१॥ देशसर्वतोऽणुमहती ॥२॥ छठा अध्याय थूलेतसकायवहे थूले मोम तितिक्वथूले य । परिहारो परपिम्म परिग्गहारंभपरिमाणं ।।२३।। कायवाङमनः कर्मयोगः॥१॥स पासवः।। हिसाविरह अहिमा श्रमाचविरई अदत्तविरई य । जागणिमित्तं गहणं, जोगी मणवयणकायमभूदो। तरियं प्रबंभवई पंचम मंगम्मि विरई य ॥२९ -पंचाम्ति काय १४८ -चारित्रपाहुइ २३, २९ शुभः पुण्यस्याऽशुभः पापस्य ॥३॥ मत्स्ययोर्थ भावनाः पंच पंच।। गगा जम्मपमत्था अणुकंपामंसिदा य परिणामो। [इम सूत्रके विषयकी उपलब्धि अगले सूत्रोंकी चित्ते णत्थि क्लस्मं पुण्णं जीवम्स प्रामवदि ।।१३५॥ तुलनामें बीजरूपसे उद्धन चारित्रपाहुड़की गाथाओंसे घरिया पमादबहुला कालस्सं लालदा य विसयसु। होजाती है, जो भावनाओंकी पांच पांच संख्याको परपरितावपवादा पावम्म य श्रामवं कुणदि ॥१३९॥ बिना -पंचाम्तिकाय १३५, १३९ वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोमकषायाकषाययोःसाभ्परायिकेयोपथयोः४ कितपानभाजनानि पंच ।४। तं छदुमत्स्थवीयगयारणं मजोगिकेवलीणं तं मव्वमी- वयगुरी मणगुती इग्यिामिदी सुदाणिक्खयो । रियाक्थकम्म णाम । -षटग्वण्डागम अवलायभायणाऽहिमाए भावणा होति ।।३।। दर्शनविशुद्धिविनयमम्पन्नता शीलवनेष्वननिचा - -चारित्रप्राभृत ३१ राऽभीक्ष्णज्ञानोपयोगमंवेगो शक्तितम्त्यागनपसी क्रोधलोभभीमस्वहास्यप्रत्याख्यानान्यसाधुममाधिर्वैयावृत्यकरणमई दाचार्यबहुश्रुतप्रवचन नुर्वाचिभाषणंच पश्च ॥ ५॥ भक्तिगवश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्मल काहभयहासलाहा माहा विवर्गयभावणा चव । त्वमिति तीर्थकरत्वम्य ॥२४॥ विदियम्स भावणाए प. पंचवय नहा हांति ॥ ३२ ।। दमणविसुज्झदाए विग्णयमंपराणदाए मीलब्वदेसु -चारित्रप्राभृत ३२ णिरदिचारदाए आवामासु अपरिहीणदाए खणलव पडिवुझणदाए लद्धिमंवेगमंपरागणदाए साहणं वेज्जा- शून्यागारविमोचितावासपरोपरोधाकर - कच्चजागजेनदाए अरहंतभत्तीए पवयणभत्तीए वच्छ- णभक्ष्यशुद्धिसद्धर्माऽविसंवादाः पञ्च ॥६॥ लदाए पबयणप्पभावणदाप अभिगणणाणोवजांगजुत्न- सुण्णायागणिवासो विमोचिताबास जं पगंधं च ।
SR No.538004
Book TitleAnekant 1942 Book 04 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1942
Total Pages680
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy