SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अनेकान्त [वर्ष ४ अणुग्वंधवियप्पेण दु पोग्गलदव्वं हवंड दुबियप्पं। नद्भाचाऽव्ययं नित्यम् ॥ ३१ ॥ -नियममार २० तेकालियभावपार रणदा णिचा ॥ -पंचास्तिकाय ६। भेदमलातेभ्य उत्पद्यन्तं ॥ २६ ॥ अर्पिताऽनर्पितसिद्धः ॥ ३२॥ भेदादणुः॥२७॥भेदसंघाताभ्यांचाक्षुषः२८ गुणपज्जयासयं वा जं तं भएणंति सव्वण्हू ॥ __वग्गणणिरूवग्णद ए इमां एयपदेमियपरमाणु -पंचास्तिकाय १० पांग्गलदव्ववग्गणा णाम किं भेदेण किं संघादण किं स्निग्धरूक्षत्वाबन्धः॥३॥न जघन्यगुणाभेदसंघादेण ॥ १ ॥ नाम् ॥३४॥ गुणसाम्ये सदृशानाम् ॥५॥ उवरिल्लीणं दव्वाणं भेदेण ॥ २ ॥ वन्यधिकादिगुणानां तु ॥३६॥ बंधेऽधिकोइमा दुपदेसियपरमाणुपोग्गलदव्यवग्गणा णाम पारिणामिको च ॥३७॥ किं भेदेण किं मंघादेण किं भेदसंघादेण ॥ ३॥ जो सो थप्पा सादियविस्मसा बंधोणाम तम्स उवरिल्लीणं दवाणं भेदेण हेट्ठिमल्लीणं दव्वाणं इमा णिहसा वैमादा णिद्धदा वैमादा लुक्खदा बंधा ।३२। संघारेण सत्थाणेण भेदसंघादण ॥ ४ ॥ समणिद्धा समलुक्ग्वदाभेदो ।। ३३ ।। तिपदसियपरमाणुपांग्गलदव्ववग्गणा चदु पंच णिद्धा णिद्धा श वझति लुक्ग्वा लुक्ग्वा य पाग्गला। छ सत्त अट्ठ ण व दस संग्वेज्ज असंखज्ज परित्त गिद्धलुक्खा य वझति रूवारूवा य पोग्गला ॥३४॥ अपरित्त अणंत अणंताणत पदेसियपरमाणुपांग्गल- वमादा गिद्धदा मादा लुक्ग्वदा बंधा ।। ३५ ।। दव्ववग्गणा णाम किं भेदण किं संघादेण किं भेद- णिद्ध स णिद्धेण दुराहिएण लुक्ण्वस्स लुक्खेग्ण दुहिएण। संघादण ।।५।। -पटखण्डागम णिद्धस्म लुक्खेण हवेदि बंधी जहण्णवज्जा (इस विषयका कितना ही विस्तृत विवचन षट्- विममो समा वा ॥ ३६॥ -पटखण्डागम खण्डागममें किया गया है)। णिद्धा वालुक्खा वा अणुपरिणामा समा व विममा वा। सव्वसिं खंधाणं जो अंतो तं वियाण परमाणू । समधा दुगधिगाजदि वझति हि आदि परिहीणा ।। सोसस्मदा असहा एक्का अविभागी मुत्तिभवो ॥ णिद्धतणेण दुगुणा चदुगुणणि द्वेण बंधमणु भवदि । -पंचास्तिकाय ७७ लक्खण वा तिगुणदा अणुवझदि पंचगुणजुत्तो ।। सद्व्यलक्षणम् ॥२६॥ उत्पादव्ययध्रौ -प्रवचनमार २, ७३, ७४ व्ययुक्तं सत् ॥३०॥ गुणपर्ययवहव्यम् :८ कालश्च ॥३६॥ सोऽनन्तसमयः ॥ ४० ॥ दव्वं सल्लक्खणियं उप्पादन्ययधुवत्तसंजुत्तं। जीवा पोग्गलकाया धम्माधम्मा य काल आयासं । -नियमसार ९ गुणपज्जया मयं वाजं तं भएणंति सव्वण्हू ।। -पंचास्तिकाय १० समश्रो णिमिमो कट्ठा कला यणाली नदी दिवारसी। अपरिच्चत्तसहावेणुप्पादव्वयधुक्त्तसंजुत्तं। मामो दु अयण संवच्छरोत्ति कालो परायत्तो।। गुणवं च सपज्जायं जं तं भएणंति बुच्चंति ॥ -पंचाम्तिकाय.४ -प्रवचनसार २, ३ द्रव्याश्रया निर्गुणा गुणाः ॥४१॥
SR No.538004
Book TitleAnekant 1942 Book 04 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1942
Total Pages680
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy