________________
किरण !]
तस्वार्थमूत्रके बीजोंकी खोज
संख्ययाऽसंख्येयाश्च पुद्गलानाम् ॥१०॥ आकाशस्यावगाहः ॥ १८॥ संग्वेज्जामखेज्जाणंतपदेसा हवंति मुत्तस्स । आगासम्सवगाहो... | -प्रवचनसार २, ४१
-नियमसार ३५ पूर्वार्ध अवगहरणं आयाम ज.वादी सव्वदव्वाणं । नाणोः॥ ११ ॥
-नियमसार ३० णिच्चो णाणवकासो ण सावकासो पदेसदो भेत्ता।
सव्वेसिं जीवाणं संसाणं तहय पुग्गलाणं च । खंधाणं पि य कत्ता पविहत्ता कालसंखाणं ॥ ज देदि विवरमखिलं तं लोए हवदि आया। -पंचास्तिकाय ८०
-पंचान्तिकाय. अपदेमो परमाणूः।
-प्रवचनसार २, ७५ शरीरवाड्मनःप्राणापानाः पुद्गलानाम्१६ लोकाकाशेऽवगाहः ॥ १२ ॥
दहा य मणो वाणी पोग्गलदव्वप्पत्ति णिहिट्ठा । धर्माधर्मयोः कृतस्ने ॥ १३ ॥
-प्रवचनसार २, ६६ मवसि जीवाणं ममाणं तह य पुग्गलाणं च । सुखदुःग्वजीवितमरणोपग्रहाश्च ॥ २० ॥ जं देदि विवरमखिलं तं लोए हदि प्रायासं ॥५०॥ परस्परोपग्रहो जीवानाम् ॥ २१ ॥ जादा अलोगलागा जेसिमभावदो य गमणठिदी। जवा पुग्गलक'या अण्णोण्णागाढगहणपटिबद्धा। दा वि य मया विभत्ता अविभत्ता लोयमेत्ता य ।।८६ काले विजुज्जिमाणा सुखदुख दिनि भुजंति ॥ -पंचाम्तिकाय ९०,८७
-पंचास्तिकाय ६७ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥१४॥ वर्तनापरिणामक्रियापरस्वापरत्वे व आगाढगाढणिचिश्री पुग्गलकाएहिं मव्वदो लागो। कालस्य ॥२२॥ सहमहिं बादहिं य णंतागंतहिं विविहेहिं ।।
ववगदपणवण्णरसो ववगददागंधअट्ठफामा य । पंचास्तिकाय ६४
गुरुलहुगो अमुनो वट्टणलक्वा य कालो त्ति ।। गतिस्थित्युपग्रही धर्माधर्मयोपकारः॥१७॥
-पंचाम्तिकाय २४ धम्मदव्वम्स गमणहेदुत्तः............।
स्पर्शरसगंधवर्णवन्तः पुद्गलाः ॥ २३ ॥ धम्मदग्दव्वस्म दु गुणो पुणा ठाणकर णा दा ।।।
-प्रवचनसार २, ४१ कामा रसा य गधा वण्णा सहा य पुग्गला होति । गमणिमित्तं धम्म अधम्म ठिदि जीवपुग्गलाणं च ।
-प्रवचनमार १, ५६ -नियमसार ३० शब्दबन्धसोक्ष्म्यस्थौल्यसंस्थानभेदतम . उदयं जह मच्छ.णं गम्माणुग्गहपरं हवदि लोए। श्छायाऽऽतपोद्योतवन्तश्च ॥ २४ ॥ तह जीवपुग्गालाणं धर्म दव्वं वियाहि ॥८५॥ मंठाणा मंघादा वरणग्सफासगंधसहा य । जह हदि धम्मदव्वं तह तंजणेह दव्वमधम्मक्खं। पोग्गलदव्वप्पभवा होति गुणा पज्जया य बहु॥ ठिदिकिरिया जुत्ताणं कारणभूदं तु पुढवीय ॥
-पंचास्तिकाय १२६ -पंचास्तिकाय ८५, ८६ भवः स्कन्धाश्च ॥ २५ ॥