________________
२८
अनेकान्त
[ वर्ष ४
दशवर्षसहस्राणि प्रथमायाम् ॥ ३६॥ चेदणभावा जीओ चेदणगुणवजिया सेसा ॥
-नियमसार, ३७ पढमाए पुढवीए णेरइया के वचिरं कालादो होति ॥४॥
द्रव्याणि ॥२॥ जहरणेण दसवाससहस्साणि ॥ ५॥ बिदियाए
जीवाश्च॥ ३ ॥ जाव सत्तमाए पुढवीए णेरइया कविचिरं कालादो होति ॥ ७ ॥ जहणणेण एक्कतिण्णिसत्त-दस-सत्ता
(कालश्च)॥ ३६॥ रस बावीस सागरावमाणि ॥ ६॥ -षट्खण्डागम
दवियदि गच्छदि ताई ताई सब्भावपज्जयाई जं। भवनेषु च ॥ ३७॥
दवियं तं भएणते अणण्णभूदं तु सत्तादो ॥
-पंचास्तिकाय व्यंतराणां च ॥ ३८॥
नित्यावस्थितान्यरूपाणि ॥४॥ परापल्योपममधिकम् ॥ ३९ ॥ ज्योतिष्काणां च ॥ ४० ॥
रूपिणः पुद्गला ॥ ५ ॥ तदष्टभागोऽपरा॥४१॥
ते चेव अस्थिकाया ते कालियभावपरिणदा णिचा । भवणवासियवाणवेंतरजादिसियदेवा केविचिरं
गच्छति दवियभावं परियट्टणलिंगसंजुत्ता ॥६॥ कालादो होनि ॥२७॥
भागासकालजीवा धम्माधम्मा य मुत्तिपरिहीणा । जहरणेण दसवासमहम्साणि पलिदोवमम्स मुत्नं पुग्गलदव्वं जीवो ग्बलु चेदणो तेषु ।।९७|| अहमभागो।। २८ ॥
-पंचास्तिकाय ६, ९७ नक्कम्सेग्ण मागरोवमं सादिरयं पलिदोवमं पुग्गलदव्वं मात्तं मुत्ति विर्गहया हवंति सेसाणि । सादिरेयं ॥ २९ ॥ -षट्खण्डागम
-नियममार ३७ पांचवां अध्याय
श्रा आकाशादेकद्रव्याणि ॥ ६ ॥ मजीवकाया धर्माधर्माकाशपुद्गलाः ॥१॥
धम्माधम्मागासा अपुधब्भूदा समाणपरिणामः ।
पुधगुवलद्धिविसंसा करंति एगनमगणतं ।। जीवा पोग्गलकाया धम्म'धम्मा तहेव पायाम ।
-पचाम्तिकाय ९६ अस्थित्तम्हि य रिणयदा अणण्णमइया अणुमहंता ॥४॥ निष्क्रियाणि च ॥७॥ आगासकालपुग्गलधम्माधम्मेसु णस्थि जीवगुणा।
जीवा पुग्गलकाया सह मक्किरिया हवंनि ण य सेसा । तेसिं अचेदणत्तं भणिदं जीवस्स चेदणदा ॥ १२४ ।।।
पुग्गलकरणा जीवा खंधा खल कारण करणादु ॥ -पंचास्तिकाय ४, १२४
-पंचास्तिकाय १८ जीवा पाग्गलकाया धम्माधम्माय काल आया। असंख्येयाः प्रदेशाधर्माधर्मेकजीवानाम्।। तच्चत्त्था इदि भणिदाणाणागुणपज्जएहिं संजुत्ता।
धम्माधम्मम्स पुणो जीवम्म अमंग्वदेसा हु। , -नियमसार ९
-नियमसार ३५ उत्तरार्ध एदे छहव्वाणि य कालं मोत्तूण अस्थिकायत्ति। अाकाशस्याऽनन्ताः ॥६॥ णिहिट्ठा जिणसमय काया हु बहुप्पदमत्तं ।। लोयायासे ताव इदग्स्स अणंतयं हवं देहो (सा)! -नियमसार ३४
-नियमसार ३६ पूर्वाध