SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २८ अनेकान्त [ वर्ष ४ दशवर्षसहस्राणि प्रथमायाम् ॥ ३६॥ चेदणभावा जीओ चेदणगुणवजिया सेसा ॥ -नियमसार, ३७ पढमाए पुढवीए णेरइया के वचिरं कालादो होति ॥४॥ द्रव्याणि ॥२॥ जहरणेण दसवाससहस्साणि ॥ ५॥ बिदियाए जीवाश्च॥ ३ ॥ जाव सत्तमाए पुढवीए णेरइया कविचिरं कालादो होति ॥ ७ ॥ जहणणेण एक्कतिण्णिसत्त-दस-सत्ता (कालश्च)॥ ३६॥ रस बावीस सागरावमाणि ॥ ६॥ -षट्खण्डागम दवियदि गच्छदि ताई ताई सब्भावपज्जयाई जं। भवनेषु च ॥ ३७॥ दवियं तं भएणते अणण्णभूदं तु सत्तादो ॥ -पंचास्तिकाय व्यंतराणां च ॥ ३८॥ नित्यावस्थितान्यरूपाणि ॥४॥ परापल्योपममधिकम् ॥ ३९ ॥ ज्योतिष्काणां च ॥ ४० ॥ रूपिणः पुद्गला ॥ ५ ॥ तदष्टभागोऽपरा॥४१॥ ते चेव अस्थिकाया ते कालियभावपरिणदा णिचा । भवणवासियवाणवेंतरजादिसियदेवा केविचिरं गच्छति दवियभावं परियट्टणलिंगसंजुत्ता ॥६॥ कालादो होनि ॥२७॥ भागासकालजीवा धम्माधम्मा य मुत्तिपरिहीणा । जहरणेण दसवासमहम्साणि पलिदोवमम्स मुत्नं पुग्गलदव्वं जीवो ग्बलु चेदणो तेषु ।।९७|| अहमभागो।। २८ ॥ -पंचास्तिकाय ६, ९७ नक्कम्सेग्ण मागरोवमं सादिरयं पलिदोवमं पुग्गलदव्वं मात्तं मुत्ति विर्गहया हवंति सेसाणि । सादिरेयं ॥ २९ ॥ -षट्खण्डागम -नियममार ३७ पांचवां अध्याय श्रा आकाशादेकद्रव्याणि ॥ ६ ॥ मजीवकाया धर्माधर्माकाशपुद्गलाः ॥१॥ धम्माधम्मागासा अपुधब्भूदा समाणपरिणामः । पुधगुवलद्धिविसंसा करंति एगनमगणतं ।। जीवा पोग्गलकाया धम्म'धम्मा तहेव पायाम । -पचाम्तिकाय ९६ अस्थित्तम्हि य रिणयदा अणण्णमइया अणुमहंता ॥४॥ निष्क्रियाणि च ॥७॥ आगासकालपुग्गलधम्माधम्मेसु णस्थि जीवगुणा। जीवा पुग्गलकाया सह मक्किरिया हवंनि ण य सेसा । तेसिं अचेदणत्तं भणिदं जीवस्स चेदणदा ॥ १२४ ।।। पुग्गलकरणा जीवा खंधा खल कारण करणादु ॥ -पंचास्तिकाय ४, १२४ -पंचास्तिकाय १८ जीवा पाग्गलकाया धम्माधम्माय काल आया। असंख्येयाः प्रदेशाधर्माधर्मेकजीवानाम्।। तच्चत्त्था इदि भणिदाणाणागुणपज्जएहिं संजुत्ता। धम्माधम्मम्स पुणो जीवम्म अमंग्वदेसा हु। , -नियमसार ९ -नियमसार ३५ उत्तरार्ध एदे छहव्वाणि य कालं मोत्तूण अस्थिकायत्ति। अाकाशस्याऽनन्ताः ॥६॥ णिहिट्ठा जिणसमय काया हु बहुप्पदमत्तं ।। लोयायासे ताव इदग्स्स अणंतयं हवं देहो (सा)! -नियमसार ३४ -नियमसार ३६ पूर्वाध
SR No.538004
Book TitleAnekant 1942 Book 04 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1942
Total Pages680
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy