________________
श्रीजिनेन्द्राष्टपदी
[ले०-५० धरणीधर शर्मा, शास्त्री]
जय जिनेन्द्र जनरञ्जन! भयभञ्जन हे !
भव-गद-गञ्जन-देव ! जय जय लोकगुरो !
जय जगती-तल-भूषण ! हत-दूषण हे! सम-परिपूषण-देव ! जय जय लोकगुरो !
(३) अन्तः-षड् रिपु-खण्डन ! मति-मण्डन हे !
दुष्कृत-चण्डन-देव ! जय जय लोकगुरो!
विषयारण्य-दवानल ! हत-चापल हे!
तपोमहाबलदेव ! जय जय लोकगुरो !
भविजन-भूरिहितंकर ! व्रति शंकर हे!
जय तीर्थकर-देव ! जय जय लोकगुरो !
तीर्ण-विषम-भवसागर ! बहु नागर हे !
ज्ञानोज्जागर देव ! जय जय लोकगुरो !
सम्यकज्ञान-दिवाकर ! करुणाकर हे!
जय सुगुणाकर देव ! जय जय लोकगुरो ! धरणीधर-सुसहायक ! मुनि नायक हे !
सन्मतिदायक देव ! जय जय लोकगुरो! १ यह अष्टपदी पणिहारी गगमें गाई जाती है।