SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ किरण १] तस्वार्थसूत्रके बीजोंकी खोज अण्णाणी, विभंगणाणी, आभिणिबोहियणाणी, सुद- स्पर्शनरसनघाणचतुःश्रोत्राणि ॥१६॥ णाणी, आहिणाणी, मणपज्जवणाणो, केवलणाणी स्पर्शरसगन्धवर्णशब्दास्तदर्थाः ॥२०॥ चेदि। -घटखण्डागम ,, ,, १५ इंदियाणुवादण अस्थि एइंदिया, बोइंदिया, दसणाणुवादेण अस्थि चक्खुदंसणी, अचक्खु- तीइंदिया, चदुरिंदिया, पंचिंदिया, अणिंदिया चेदि । दसणी, आहिदसणी, केवलदसणी चेदि । -षट्खण्डागम, १, १,३३ ___-पटवण्डागम , , ३, [इंद्रियविषयों के नामोंके लिये देखो आगे उद्धत उवोगा खलु दुविहां णाणणय दंसणेण संजुत्तो। पंचास्तिकायकी गाथा नं० ११६, ११७ ] जीवम्म-सव्वकालं अणण्णभूदं वियाणीहि ।। वनस्पत्यन्तानामेकं ॥ २२ ॥ आभिणिसुदाहिमणकंवलाणि णाणाणि पंचभेयाणि । एद जीवणिकाया पंचविहा पुढविकाइयादीया । कुमदिसुदविभंगाणिय निगिण वि णाणेहिं मंजुत्ते ॥ मणपरिणामविरहिया जीवा एगेंदिया भणिया ।। दमणमविचक्ग्वुजुदं अचम्खुजुदमवियाहिणा महियं । -पंचास्तिकाय ॥११॥ मणिधणमणंतविषयं कलियं चावि परणतं ॥ मरम -पंचाम्तिकाय ४०, ४१, ४२। कैकवद्धानि ॥ २३ ॥ उवागो गाणदसणं भणिदा, -प्रवचनमार २, ६३ संवुक्कमावुवाहा संग्वा सिप्पी अपादगा य किमी । संसारिणो मुक्ताश्च ॥१०॥ जीवा मंसारस्था णिव्वादा चेटणप्पगा दुविहा ।। जाणति रमं फार्म जे ते बेइंदिया जीवा ।। -पंचाम्तिकाय १०९ जूगा गुंभी मक्कणपिपीलियाविच्छियादिया कीटा। जाणंति रस फासं गंधं तेइंदिया जीवा ॥ समनस्काऽमनस्काः ॥११॥ मागणयाणुवादेण अस्थि मण्णी अमगणी। उहंमममयमग्वियमधुकरभमगपतंगमादीया। -पटवण्डागम १, ५, १७२ रूपं ग्मं च गंधं फासं पुण नेवि जाणंति ॥ संसारिणत्रसस्थावराः ॥१२॥ सुग्णरणारयनिग्यिा वगणग्सप्फामगंधमहण्ह । पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः॥१३॥ जलचर थलचर ग्वचग वलिया पंचेंदिया जीषा ।। द्वीन्द्रियादयन्त्रसाः ॥१४॥ -पंचाम्तिकाय, ११४, ११५, ११६, ११५ कायागुवादेण अस्थि पुढविकाइया, भाउकाइया, ने. अनुश्रीणिः गतिः ॥ २६ ॥ काइया, वाउकाइया, तनकाइया. वणफडकाया. विदिमावज्जं गर्दि जंनि -पंचास्तिकाय ७३ अकाइयाचेदि ।३९/ , विग्रहगती कर्मयोगः॥ २५ ॥ .... तसकाइया, बीइंदियप्पहुडि जाव अजागिकवलि ति।४४। - -पटखण्डागम १, १, ३५, ४४ अविग्रहाजीवस्य ॥२७॥ विग्रहवतीच पुढवी यउदगमगणीवाउवणफदिजीवमंसिदा काया संसारिणः प्राक्चतुर्थ्यः ॥ २८ ॥ ___-पंचास्तिकाय, १४० एकसमयाऽविग्रहा ॥ २६ ॥ पश्चेन्द्रियाणि ॥ १५ ॥ एकंको श्रीवानाहारकः ॥ ३० ॥
SR No.538004
Book TitleAnekant 1942 Book 04 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1942
Total Pages680
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy