SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ किरण] नावार्थमत्रके बीजोंकी म्वोज शब्दसमभि जीवाणं जाणदि ॥६०।। कालदो जहरणेण दो तिण्णि भुत्तं कदं पडिसंविदं श्रादिकम्म अग्हकम्मं सव्वलोए भवग्गहणाणि ॥६१।। उक्कम्संगा मत्तट्ठभवग्गहणाणि सव्वजीवे सवभागे सव्वं समं जाणदि पस्सनि विहर॥६॥ जीवाणं गदिमागदि एदुप्पादेदि ॥६३।। ग्वेत्ता- दिति । षट् खण्डागम ॥७॥ दो नाव ज्जहण्णण गाउवपुधत्तं उक्कम्सेण जायण- मतिश्रुतावधयोतिपयेयश्च ॥३१॥ पुधत्तम्म अभंतग्दा णो वहिद्धा ॥६४।। तं सव्वं 'मदि अण्णाणी सुदअण्णाणी विभंगणाणो । उज्जदि मणपज्जवणाणावरणीयं णामकम्मं ॥६५॥ -पटखएडागम, सत्यरूपणा ११५ जं तं विउलमदि मणपज्जवणाणावरणीयं ___ कुमदिसुदविभंगाणि य तिषिण विणाणेहि मंजुत्ते । णामकम्मं तं छव्विहं - उजुगमणुज्जुर्गमणोगदं --पंचास्तिकाय, . जागदि उजुगमगाज्जगंवचिगदं जागदि उजुगमगगुज्जगं कायगदं जाणदि ||६६|मणणमाणमं पडिविदंइत्ता रूढवम्भूताः नयाः ॥३३॥ ॥६॥ परमि मगणा मदिदिचिंता जीविदमरणं गमववहारसंगहा मव्वाओ ॥४॥ उजुसुदोलाहालाहं सुह दुक्ग्यं णगरविणामं दविण'मं जणवयविगामं खेतविणासं कव्वडविग्णामं मडंब ट्ठवणं गच्छदि ॥५।। महणा णामवेयणं भावयणं च इच्छदि किमिदि दव्वं गच्छदि ।।६।। विगणाम पट्टणविणासं दोणामुहविणाम अदिवुट्टि श्रणावुट्टि मट्टि दुवुट्टि सुभिक्ग्वं दुनिभक्वं ग्वेमाग्वेम -पट खण्डागम भयगंगकालमंजुने अत्थे जाणदि ॥६८।। किंचिभूा अप्पगोपरमिं च वनमाणाणे जीवाणं जागदि दूसरा अध्याय अवनमाणाणं जीवाणं जागदि ॥६९|| कालदा औपशमिकक्षायिको भावी मिश्रश्च जीवतावजहराणगग मनभवग्गहरणागि उक्कस्संग अमंग्वजाणि भवग्गहणाणि ॥७॥ जीवाणं स्य स्वतत्त्वमौदयिकपारिणामिको च॥१॥ गदिमागदिंपडुप्पाददि ॥शा ग्वत्तादी नावज्जहरा- चदुगहमुवममाति को भावा उवर्मामी भावा ।। ।। पण जायणपुधत्तं ॥७२॥ उक्कम्मण माणुसुत्तर- चदुण्हं ग्ववा मजागिकंवली अजोगिकेवलित्ति कामेलम्म अभंतगदा णा वहिद्धा ॥७३॥ तं मव्वं भावा खडाभावा || मम्मामिच्छादिट्टित्ति का. वि उलमणपज्जव णाणावरणीयं णामकम्मं ॥७॥ भावा म्वोवसमाभावा ॥४॥ आदइएण भावा --पटवण्डागम, पयडिअणुयोगहार पुणा अमंजदा ॥६॥ मामणसम्मादिट्टित्ति का भावा सर्वद्रव्यपर्यायेषु केवलस्य ॥२६॥ पारिणामियाभावा ॥३॥ नं च केवलणाणं मगनं मंपुगणं अमवत्तं ।।७७॥ -षट खण्डागम, जीवहाण, भावाणुयोगहार मइभयवं उप्पगणणाणदग्मिी म देवासुग्माणु- उढारण उवममण य ग्वयण दुहिं मिम्सदहिं परिणाम । मम्म लागस्स प्रागदिं गदि चयणांववादं बंधं मोक्ग्वं जुत्ता ते जीवगुणा बहुसुयअत्थेसु विच्छिण्णा ।। इदिठिदि जुदि अणुभागं तक्कंकलं माणमाणमियं -पंचास्तिकाय, २७
SR No.538004
Book TitleAnekant 1942 Book 04 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1942
Total Pages680
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy