SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ अनेकान्त [वर्ष ४ मनिःस्मृतिः संज्ञाचिन्नाभिनिषोध- एयारसमं .... विवायसुत्तं णमसामि ॥ इत्यनातरम् ॥१३॥ पग्यिम्मसुत्तपढमाणुओयपुवाणचूलिया चेव । मण्णा मदि मदि चिंता चेदि ॥ पवरवर दिट्टिवादं तं पंचविहं पणिवदामि ॥ आभिणिवाहियणाणी ....॥ ___ --श्रुतभक्ति २, ३, ४ -घटखंडागम भवप्रत्ययोऽवधि देवनारकाणां ॥२१॥ अवग्रहहावायधारणाः ॥१५॥ जंतं भवपच्चइयं तं देवणरइयाणं ।।५।। चउव्विहं नाव आग्गहावरणीयं, ईहावरणीयं, -षट् खण्डागम अवायावरणीय, धारणावरणीयं चेदि । । क्षयोपशमनिमित्तःषविकल्पाशेषाणाम् ।२२ _ --षट्खण्डागम, जंतं गुणपच्चइयं तं तिरिकावमणुम्माणं ॥५१॥ उग्गहईहावायाधारणगुणमंपदेहि संजुना ॥ तं च प्रणेविहं-दमाहि परमाहि मव्वाहि. --प्राचार्य भक्ति १ हायमाणं, वढढमाणाणं, अवट्टिदं, अणवट्टिदं, अणुअर्थस्य ॥१७॥ गामि, अणणुगामि मप्पडिवादि अप्पडिवादि एयचक्विंदिय अत्याग्गहावरणीयं, मादिदिय कवेतमणयबत्तं ॥५॥ अस्थोग्गहावरणीयं, घागिदिय अत्याग्गहावरणीयं -षट खण्डागम जिभिदिय अत्याग्गहावरणीयं, फामिंदिय अत्यागगहा हावरणीयं, फामिदिय अत्याग्गहा- ऋजुविपुलमनी मनःपर्ययः ॥२३॥ वरणीयं, गाइंदिय अयोग्गहावरणीयं. न म अत्था विशुद्धयप्रतिपाताभ्यां तद्विशेषः ॥२४॥ ग्गहावरणीयं णामकम्मं ॥ २७ ॥ -षटखंडागम मणपज्जवणाणावरणीयम्म कम्मम्स दुवे पयडीओ उजुमदिमणपज्जवणाणावरणीयं चंव, विउलमदिव्यञ्जनस्यावग्रहः ॥१८॥ मणपज्जवणाणावरणीयं चेव ।।५७।। जं तं उजुमदि न चतुरनिन्द्रियाभ्याम् ॥१६॥ मणपज्जवणाणावरणीयं गामकम्मं तं निविहं जं तं वंजणांग्गहावरणीयं णामकम्मं तं चउन्विहं उजुगमणांगदं जाणदि, उजुगं नचिगदं जाणदि मोदिदिय-वंजणांग्गहावरणीयं, घाणिदिय-बंजणा उजुगं कायगदं जाणदि ।।५८।। मणंण माणसं पडि. ग्गहावरणीय, जिभिदिय वंजणाग्गहावरणीय, फार्मि- विदंइत्ता परेमि सरणा सदि मदिचिंता जीविदमरणं दियवंजणांग्गहावरणीयं चेव ।। २५ ॥ लाहालाई सुहदुक्खं णगविणासं देसविणासं -षटखण्डागम कव्वडविणासं मडंबविणासं पट्टविणासं दोणाअतं मतिपूर्ववचनेकबादशभदं ॥२०॥ मुहविणासं अइबुट्टि अणावुट्टि सुवुट्टि दुवुट्टि सुभि आयारं सुद्दयडं ठाणं समवाय विहायपण्णत्ती। क्खं दुभिक्खं खेमाखेमभयगेगकालसंजुत्ते अत्थेणायाधम्मकहाओ उववामयाणं च अज्झयणं । विजाणदि ॥५॥ किंचि भूओ अप्परणो परेमिं च वंदे अंतयडदसं अरगुत्तरदमं च पगहवायरणं । वत्तमाणाणं जीवाणं जाणदि ण अवत्नमाणाणं
SR No.538004
Book TitleAnekant 1942 Book 04 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1942
Total Pages680
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy