________________
अनेकान्त
[वर्ष ४
मनिःस्मृतिः संज्ञाचिन्नाभिनिषोध- एयारसमं .... विवायसुत्तं णमसामि ॥ इत्यनातरम् ॥१३॥
पग्यिम्मसुत्तपढमाणुओयपुवाणचूलिया चेव । मण्णा मदि मदि चिंता चेदि ॥
पवरवर दिट्टिवादं तं पंचविहं पणिवदामि ॥ आभिणिवाहियणाणी ....॥
___ --श्रुतभक्ति २, ३, ४ -घटखंडागम भवप्रत्ययोऽवधि देवनारकाणां ॥२१॥ अवग्रहहावायधारणाः ॥१५॥
जंतं भवपच्चइयं तं देवणरइयाणं ।।५।। चउव्विहं नाव आग्गहावरणीयं, ईहावरणीयं,
-षट् खण्डागम अवायावरणीय, धारणावरणीयं चेदि । । क्षयोपशमनिमित्तःषविकल्पाशेषाणाम् ।२२
_ --षट्खण्डागम, जंतं गुणपच्चइयं तं तिरिकावमणुम्माणं ॥५१॥ उग्गहईहावायाधारणगुणमंपदेहि संजुना ॥ तं च प्रणेविहं-दमाहि परमाहि मव्वाहि.
--प्राचार्य भक्ति १ हायमाणं, वढढमाणाणं, अवट्टिदं, अणवट्टिदं, अणुअर्थस्य ॥१७॥
गामि, अणणुगामि मप्पडिवादि अप्पडिवादि एयचक्विंदिय अत्याग्गहावरणीयं, मादिदिय कवेतमणयबत्तं ॥५॥ अस्थोग्गहावरणीयं, घागिदिय अत्याग्गहावरणीयं
-षट खण्डागम जिभिदिय अत्याग्गहावरणीयं, फामिंदिय अत्यागगहा
हावरणीयं, फामिदिय अत्याग्गहा- ऋजुविपुलमनी मनःपर्ययः ॥२३॥ वरणीयं, गाइंदिय अयोग्गहावरणीयं. न म अत्था
विशुद्धयप्रतिपाताभ्यां तद्विशेषः ॥२४॥ ग्गहावरणीयं णामकम्मं ॥ २७ ॥
-षटखंडागम
मणपज्जवणाणावरणीयम्म कम्मम्स दुवे पयडीओ
उजुमदिमणपज्जवणाणावरणीयं चंव, विउलमदिव्यञ्जनस्यावग्रहः ॥१८॥
मणपज्जवणाणावरणीयं चेव ।।५७।। जं तं उजुमदि न चतुरनिन्द्रियाभ्याम् ॥१६॥
मणपज्जवणाणावरणीयं गामकम्मं तं निविहं जं तं वंजणांग्गहावरणीयं णामकम्मं तं चउन्विहं
उजुगमणांगदं जाणदि, उजुगं नचिगदं जाणदि मोदिदिय-वंजणांग्गहावरणीयं, घाणिदिय-बंजणा
उजुगं कायगदं जाणदि ।।५८।। मणंण माणसं पडि. ग्गहावरणीय, जिभिदिय वंजणाग्गहावरणीय, फार्मि- विदंइत्ता परेमि सरणा सदि मदिचिंता जीविदमरणं दियवंजणांग्गहावरणीयं चेव ।। २५ ॥
लाहालाई सुहदुक्खं णगविणासं देसविणासं
-षटखण्डागम कव्वडविणासं मडंबविणासं पट्टविणासं दोणाअतं मतिपूर्ववचनेकबादशभदं ॥२०॥ मुहविणासं अइबुट्टि अणावुट्टि सुवुट्टि दुवुट्टि सुभि
आयारं सुद्दयडं ठाणं समवाय विहायपण्णत्ती। क्खं दुभिक्खं खेमाखेमभयगेगकालसंजुत्ते अत्थेणायाधम्मकहाओ उववामयाणं च अज्झयणं । विजाणदि ॥५॥ किंचि भूओ अप्परणो परेमिं च वंदे अंतयडदसं अरगुत्तरदमं च पगहवायरणं । वत्तमाणाणं जीवाणं जाणदि ण अवत्नमाणाणं