________________
किरण १]
तत्वार्थसत्रके बोजोंकी ग्वोज
पहला अध्याय पपडी, दव्वपयडी भावपयडी चेदि * । ३ ।
-षट् खंडागम मम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः॥१॥ सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पदमणणाणचरित्ताणि माक्ग्वमग्गा त्ति मविदव्वाणि । बहस्वैश्च ॥८॥
-पंचास्तिकाय १६४ संतपम्वणा, दव्वपमाणाणुगमो, खेत्ताणुगमा, सम्मत्तणाणजुत्तं चारित्तं गगदासपरिहीणं । फोसणाणुगमा, कालाणुगमा अंतगणुगमा, भावाणुमाक्ग्वम्म हदि मग्गा भव्वाणं लबुद्वीणं ।। गमा, अप्पाबहुगाणुगमो चदि। --पंचास्तिकाय १०६
--षट् खंडागम, जीवठाण ७ जीवादी महहणं मम्मन्नं नसिमधिगमा णाणं ।।
__ मतिश्रुतावधिमनः पर्ययकेवलानि ज्ञानम्। गयादी परिहरणं चरणं एमा दु माक्वपहा ॥ मयमा आभिणिसुदोहिमणकेवलाणि णाणाणि पंचभेयाणि ।
--पंचास्तिकाय ४१ तत्त्वार्थश्रद्धानं सम्यग्दर्शनं ॥२॥ जीवादी महहां सम्मनं जिणवाहि पगणतं। आभिणि सुदाहि मणकेवलं .............
-समयसार २०४ --दर्शनपाहुड २० मम्मत्तं महहगां भावागणं' . . . . . . . . . . . . . . .
आद्ये परोक्षम् ॥११॥ -पंचाम्तिकाय १०७
. प्रत्यक्षमन्यत ॥१२॥ तन्निसर्गादधिगमाडा ॥३॥
परदव्वं ते अक्ग्वा णव महावा नि अप्पणी भरिणदा । मम्मत्तम्म रिमिनं जिगसुत्तं नम्म जागिया पुग्मिा। उवलद्धं नहि कधं पच्चकग्वं अप्परगा हादि ।। अंतर हेयागिदा दमणमाहम्म ग्वयपहुदी ॥ जं परदा विगणागं तं तु परोक्ख नि भणिदमटेसु ।
यममार १५३ दि कंवलग णादं हवाद हि जीवण पकचक्ग्वं ॥ जीवाजीवास्रवबंधसंवरनिर्जरा
--प्रवचनमार १-२७, २८ मोक्षास्तत्त्वम् ॥४॥
आभिणिबाहिय सुदाहिगाणिमणणाणि सव्वणाणी य । मवविरा वि भावहि गणवयपयत्थाई मत्ततच्चाई। वंद जगप्पीव पच्चक्रवपरोक्म्बणागी य ॥ १९ ।। -भावप्राभृन १५
-योगिभक्ति १६ जीवाजीवा भावा पुगणं पावं च आसवं तमि। ----------- मंवर णिज्जर बंधा माग्वा य हवंनि न अट्ठा ॥ * पटवण्डागमके इम मूत्रम जिमप्रकार निक्षेपके
-पंचास्तिकाय १०८
चारभेदोका पयडी (प्रकृति) के माय उल्लेख किया गया है
उसी प्रकार अन्य अनेक स्थानोपर 'वयणा' (वेदना) आदि के नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥५॥ माथ भी उल्लेख किया है। इममे मृत्रकथित निक्षेपक यं
चउम्बिहो पडिणिकग्ववा णामपयडी, ठवण- चारो भेद पटवण्डागमसम्मत हैं ।