________________
अनेकान्त
अब मैं कुछ अवतरणों द्वारा इस बात को स्पष्ट कर देना चाहता हूँ कि सर्वार्थसिद्धि और राजवार्तिक दोनों सिद्धसेन के सामने मौजूद थे और उन्होंने उनका अपनी इस भाष्य-वृत्ति में यथेष्ट उपयोग किया है। दोनों में से पहले सर्वार्थसिद्धिकी और उसके बाद राजवार्तिककी ऐसी कुछ लाक्षणिकादि पंक्तियाँ नीचे दी जाती हैं जिनका सिद्ध सेनने अपनी वृत्तिमें ज्योंके त्यों रूपसे अथवा कुछ थोड़ेसे शब्द-परिवर्तन के साथ उपयोग किया है:
(१)
रूपादिसंस्थानपरिणामा मूर्तिः ।
०३२
सर्वार्थसिद्धि, ५, ४ मूर्तिर्हि रूपादिशब्दाभिधेया, सा च रूपादिसंस्थानपरिणामा ।
— भाष्यवृत्ति, ५, ३, पृ०३२३ धनुग्राहकसम्बन्धविच्छेदे वैक्लव्यविशेषः शोकः । __— सर्वार्थसिद्धि, ६, ११ अनुग्राहकस्नेहादिव्यवच्छेदे वैकम्यविशेषः शोकः । — भाष्यवृत्ति, ६, १२ परवादादिनिमित्तादाविज्ञान्तःकरणस्य तीव्रानुशय
स्तापः ।
—सर्वार्थसिद्धि, ६, ११
अभिमतद्रव्यवियोगादिपरिभाव्या दाविश्वान्तःकरणस्थ
तीव्रानुशयस्तापः ।
- भाष्यवृत्ति, ६, १२
अनुग्रहार्दीकृतचेतसः परपीडामात्मस्थामिवकुर्वतो
ऽनुकम्पनमनुकम्पा ।
सर्वार्थसिद्धि, ६, १२
अनुग्रहबुद्धयाऽऽकृतचेतसः परपीडामात्मसंस्था
मिव कुर्वतोऽनुकम्पनमनुकम्पा ।
- माण्यवत्ति, ६, १३
[भाद्रपद, वीरनिर्वाण सं० २४६६
रागोद्रेकात् प्रहासमिश्रोऽशिष्टवाक्प्रयोगः कन्दर्पः । — सर्वार्थसिद्धि ७, ३२ रागोद्रेकात् महासमिश्रोऽशिष्टवाक्प्रयोगः कन्दर्पः । -भाष्यवृत्ति ७, २७
अनुभूतप्रीति विशेषस्मृतिसमन्वाहारः सुखानुबन्धः । __सर्वार्थसिद्धि७, ३७
अनूभूतप्रीतिविशेषस्मृतिसमाहरणं चेतसि सुखानु
बन्धः ।
- प्राध्यवृत्ति ०७, ३२
विशिष्टो नानाप्रकारो वा पाको विपाकः ।
- सर्वार्थसिद्धि ८, १२
कर्मणां विशिष्टो नानाप्रकारो वा पाको विपाकः । भाष्यवृत्ति, ८ १२ यत्कर्माप्राह विपाककालमौ पक्रमिकक्रियाविशेषसाम
र्थ्यादनुदीर्णं बलादुदीर्योदयावलिं प्रवेश्य वैद्यते भात्रपनसादिवत् सा अविपाकनिर्जरा |
सर्वार्थसिद्धि ८, १३
यत्पुनः कर्माप्राविपाककालमौपक्रमिकक्रियाविशेषसामर्थ्यादनुदीर्णं बलादुदीर्योदयावलिकामनुप्रवेश्य वेचते पवसतिन्दुकाम्र फलपाकवत् सा स्वविपाकमा निर्जरा । - भाष्यवृत्ति, ८, २४
(२)
विषयामर्थनिवृति चात्माभिप्रायेणा कुर्वतः पारः तन्त्र्याद्भोगनिरोधीऽकामनिर्जरा ।
दुपभोगादिरोधः प्रकामनिर्जरा ।
—राजवार्तिक, ६, १२
विषयानर्थनिवृत्तिमात्माभिप्रायेणाकुर्वतः पारतन्त्र्या
--माध्यवृत्ति, ६, १३