________________
कातिक, वीर निर्वाण सं० २४६६]
जैन-लक्षणावली
१३७
अवधिज्ञानावरणक्षयोपशमाद्वीर्यान्तरायक्षयोपशमसहकृ. अवधिज्ञान-इन्द्रियमनोनिरपेक्षमात्मनो रूपिद्रव्यताज्जातं रूपिद्रव्यमात्रविषयमवधिज्ञानम् ।
राक्षास्करणम्। -धर्मभूषणः, न्या. दी० २, पृ० ३६ - अभयदेवसरिः, स्थानाङ्गमत्र वृ०२,१६४, पृ०४६ अवधानं अवधिः अधस्ताद्बहुतरविषयग्रहणादवधि- अवधिज्ञानं अवधिना मर्यादया रूपिद्रव्यलक्षणया रुच्यते, अवच्छिन्नविषयत्वाद्वाऽवधिः, रूपित्वलक्षणविव- ज्ञानमवधानं वा अवधिरुपयोगपूर्वकम् । वितविषयत्वाद्वाऽवधिः। श्रुतमागरः,श्रुतमा०टी०,१, ६
-जिनेश्वरमरिः, प्रमाल० टी०३ अवधीयते द्रव्यक्षेत्रकालभावेन मर्यादीक्रियते अवा- अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्यय ग्धानं अवधिः, अधस्ताबहुतरविषयग्रहणादवधिः। रू.पद्रव्यगोचरमवधिज्ञानम। -शुभचन्द्रः, कार्तिकेया प्रे० टी०,२५७
-वादिदेवमगिः, प्रमा०तत्वा०२,२१ भवगुणपच्चयविहियं ग्रोहीणाणं तु अवहिगं समये। अवधिना रूपिद्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानम । सीमाणाणं रूवीपदत्थसंघादपच्चक्वं ॥
-मलधारी हेमचन्दः, अनु० टी० पृ० २ ...शुभचन्द्रः अंगा, २, ६६ अवधिज्ञानस्यावरणविलयस्य तारतम्ये भावरणक्षयो[ श्वेताम्बरीय लक्षणानि ]
पशमविशेपे तन्निमित्तकोऽवधिरवधिज्ञानम् । अवधीयते अवधीयते अधोऽधो विस्तनं ज्ञायते इति अवधिः इति अवधिः मर्यादा मा च रूपववग्यविषया अवध्य अवधिरेव ज्ञानमवधिज्ञानम् ।
पलक्षितं ज्ञानमप्यवधिः। ___--चन्द्रर्पिः, पंचम स्वो टी०, ५, ५
--हेमचन्द्रः, प्रमा०मी०टी०,१,१,५८ अमूर्तपरिहारेण माक्षान्मन विषयमिन्द्रियानपेक्ष मनः- अव अधोऽधोविस्तृतं रूपिवस्तुजातं धायने-परिच्छिन्ने प्रणिधानवार्यकमवधिज्ञानम् ।
ऽनेमाम्मिनस्मा द्वेस्यवधिः-- नवावरणक्षयोपशमस्तबेतुकं .. हरिभद्रः तत्वा० टी० १.१ ज्ञानमभ्युपचारादवधिः यदा श्रवधानमवधिः-रूपिद्रव्य अधोविस्तृतविषयमनुत्तरोपपादिकादीनां ज्ञानमवधि- मर्यादया परिच्छेदनम्,अवधिश्चामी ज्ञानं चेनि अवधिज्ञानम् । अथवा अवधिः मर्यादा अमूर्तद्रव्यपरिहारेण ज्ञानम् । मलयांगांरः, धर्ममयटणा टा०, गा०८१६ मूर्तिनिबन्धनन्वादेव तस्यावधिज्ञानत्वम् । तच्च चन- अव अधोधो विस्तृतं वस्तु धायने परिच्छचनेऽनेनेत्यमप्वपि गनिष जन्तनां वर्तमानानामिन्द्रियनिरपेक्षं वधिः,अथवा अवधिः मर्यादा रूपि वेव द्रव्य परिच्छेदकमनः प्रणिधानवीर्यकं प्रति विशिष्ट क्षयोपशमनिमित्तं तया प्रवृत्तिरूपा नदुपलक्षितं ज्ञानमप्यवधिः, यद्वा पुद्गलपरिच्छेदि देवमनुष्यनिर्यकनारकस्वामिकमव- अवधानं प्रारमनोऽर्थमाक्षात्करणब्यापाराऽवधिः, भवधिविज्ञानमिति । अवधिश्च स तज्ज्ञानं च तदित्यवधि- श्चासी ज्ञानं च अवधिज्ञानम् । ज्ञानम् । ...मिदमनगगी, नत्या० टी०, १, ६
--मन यांमार, ग्रा० म० टी० गा० ५ अन्तर्गतबहुनरपुद्गलद्रव्यावधानादधिः पुद्गलद्रव्य
प्रजापना गु०, पद २६ मर्यादयव वाऽऽरमनः क्षयोपशमजःप्रकाशाविर्भावोऽवधिः
मनानका टी०,६ इन्द्रियनिरपेक्ष माक्षात जयग्राही लोकाकाशप्रदेशमान
पटगीनि-टीका, गा० १५ प्रकृतिभेदः । --भिमनगगी, तत्वा० टी०८, ७ अव-अधोऽधी वस्तु धायने-परिच्छिय नेऽनेनेत्यवाषिः, रूपिद्रव्यग्रहणपरिणनिविशेषन्तु जीवस्य भवगुण- यद्वाऽवधिः मर्यादा रूपिय द्रव्येषु परिच्छपकतया प्रन्ययावधिज्ञानावरणकर्मक्षयोपशमप्रादुर्भूतो लोचना- प्रवृत्तिरूपा नदु पक्षिनं ज्ञानमप्यधिः अवधिरचासी दिबाह्यनिमित्त निरपेतः अवधिज्ञानमिति ।
ज्ञानं च अवधिज्ञानम्। ---यभामरा, मम्मति० टी० २, ३० -श्रीसिद्धमनमांग, प्रथा नाग टी० ए० ३६१