________________
१३८
अनेकान्त
वर्ष ३, किरण १
प्रवधानमवधिरिन्द्रियाचनपेचमात्मनः साचादर्थग्रह- रूपा तदुपलक्षितं ज्ञानमपि अवधिः अवधिश्च तज्ज्ञानं णम् । अवधिरेवज्ञानमवधिज्ञानम् । अथवाऽवधिर्म- चावधिज्ञानम् । –देवेन्द्रः, कर्मवि० टी० ४ र्यादा नेन अवधिनारूपि द्रव्यमर्यादात्मकेन ज्ञानम
,, पडशी० टी० ११ वधिज्ञानम् । -गोविन्दगणी, कर्मस्तव टी० गा० ६,१० अवधानं स्यादधिः, साक्षादर्थविनिश्चयः । अव अधोऽधो विस्तृतं वस्तु धीयते परिच्छिद्य तेऽनेने अवशब्दोऽव्ययं यद्वा, सोऽधः शब्दार्थवाचकः ॥३५॥ स्यवधिः । यद्वाऽवधिर्मर्यादा रूपिद्रव्येषु परिच्छेिदक- अधोधो विम्तनं वस्तु, धीयते परिबुध्यते । तथा प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः। अनेनेत्यवधिर्यद्वा, मर्यादावाचकोऽवधिः ॥३६॥
--परमानन्दः, कर्मविपाक व्याख्या, गा०१५ मर्यादा रूपिद्रव्येषु, प्रवृत्ति त्वरूपिषु । अवधीयतेऽनेनेत्यवधिः स च ज्ञानं चेति अवधिज्ञानम् तयोपलक्षितं ज्ञानमवधिज्ञानमुच्यते ॥३७॥ उत्पत्रानुत्पन्न विनष्ठार्थग्रहकं त्रिकालविषयं अनुगाम्या
--विनयविजयः,लोकप्र०, ग्वं० १, प०५३ दिपडभेदभिन्नं अवधिज्ञानम् ।
सकलरूपिद्रव्यविषयकजातीयमात्ममात्रापेक्षं ज्ञानमव-रत्नशेग्वरः, गुरुगु० पट०, ३३ धिज्ञानम् । ..-यशोविजयः, जैनतर्कपरि०, परि०५ अवधानमव धः इन्द्रियायनपेक्षमात्मनः साक्षादर्थ- अवधिज्ञानत्वं रूपिममव्याप्यविषयताशालिज्ञानवृत्ति ग्रहणम् । अथवा अवशब्दोऽधः शब्दार्थ अव अधोधो ज्ञानत्वव्याप्य जानिमत्वम् ।। विस्तनं वस्तु धीयते -परिच्छिद्यतेऽनेनेति अवधिः, यद्वा -यशाविनयः, ज्ञानविन्दुः प० १८३ भवधिर्मर्यादा रूपिण्येव द्रव्येषु परिच्छेदकनया प्रवृत्ति -
जतिमा