SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३६ अनेकान्त [वर्ष ३, किरण १ विषयविषयिसन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरद- परापेक्षा विना ज्ञानं रूपिणं भणितोऽवधिः । र्शनाज्जातमाघमवान्तरसामान्याकारविशिष्टवस्तुग्रहणम --अमृतचन्द्रः, तत्वा० मा० १,२५ वग्रहः। -वादिदेवमरिः, प्रमा० तत्त्वा०, २, ७ अवहायदित्ति श्रोही सीमाणाणेति । प्रवग्रहणमवग्रहः अनिर्देश्यमामान्यमायग्रहणम् । -- नमिचन्द्रः, गो० जी० ३७.. --मलयगिरिः, व्य०, मू० भा०, ५० २७६ व्यक्षेत्रकालभावैः प्रत्येकं विज्ञायमानदेशपरमसर्वभेद, मात्रावगमः। ----धर्मम हगाटी, 66 भिन्नमवधिज्ञानावरणक्षयोपशमनिमित्तं रूपिद्रव्यविषयम, अनिर्देश्यसामान्यमानरूपार्थग्रहणमित्यर्थः। वधिज्ञानम्। -चामुण्डण्यः,चा० मा०, पृ० ६.. --मल गिरिः, नन्दाम० ७, २६ पृ.० १६८ माशेषपदर्थानां वेदको गद्यतेऽवधिः। तम्मान् (दर्शनात् ) जानमाथं मन्वसामान्यादवा -अमितगतिः, पंचसंग्रहः, १, २२० न्तरैःमामान्याकारैर्मनुष्यन्वादिभिर्जानिविशप विशिष्टस्य अवधीयते व्यक्षेत्रकालभावः परिमीयते इत्यवधिः । वस्तुनो यद्ग्रहणं ज्ञानं नवग्रहः । -अभयचन्द्रः, गो० जी०टी०, ३७० -रलपमः, रत्नकरा० २,७ अवधिर्नामावधिज्ञानावरणवीर्यान्तरायक्षयोपशमापेक्ष, ,, -गुग्गरत्नः, पडदर्श • टी०, पृ०२०८ या प्रादुर्भावो रूपाधिकरणभावगोचरो विशदावभामा अव ग्रहोऽव्यक्तग्रहणम् । प्रत्ययविशेषः । --वादिगनः, प्रमानि०प० २६ -रत्नशेग्य':, गुरुगु० पट ० प ०४६ पुग्गलमीमहि विदो पच्चकवा मप्पभेद अवही दु। शब्दादीनां पदार्थानां प्रथमग्रहणं हि यन् , ..-पद्मनन्दी, नम्बद्री० प्र०, १३,५३४ (तद् ) अवग्रहः म्यात्... अवधिज्ञानावरणक्षयोपशम सति मूर्त वस्तु यत्प्रत्यक्षण -विनयविनयागी, लोकप्र०, पृ०४६ जानाति तदधिज्ञानम् । अवधिज्ञानम् (ओहिणाणं)-- ___ -- जयमनः, पंचास्ति० टी०, १३, ३ अवधानादवधिः पुद्गलमर्यादावबोधः । (दिगम्बरीय नक्षगान ) -यमुनधी, मूला० टी० १२, १८७ अंतिमवंदनाई परमाणुष्पहुदिमुत्तिदवाई। मृर्तमर्थ मितं क्षेत्रकालभावरवस्फुटम् । मितैर्दधान्यपच्चरखं जाणइ तमोहिणाणत्ति गणायव्वं ॥ वधिबांधः । वाग्नन्दी, याचा मा० १, ३८ यतिबगः, त्रिलोकना अ. ४ अवधिज्ञानावरणीयनवापशमान्मून वस्तु यदेकदेशभवाग्धानादवच्छिन्नविपयाद्वा अवधिः । प्रत्यक्षेण पविकल्पं जानानि तदवधिज्ञानम् । -पज्यपादः, मर्या. नि. १, ६ -ब्रहादेवः, द्रव्यम०टी०.५ अवधिज्ञानावरणक्षयोपशमाधुभयहेतुमन्निधाने सत्य मर्नद्रव्यालम्बनमवधिज्ञानम् । वधीयतेऽवाग्दधात्यवाग्धानमात्रं वाऽवधिः।। --अकलंकः, तत्ता गा, १,६, -अभयचन्द्रः, लघी०टी०६, ११ अवघ्यावतिविध्वंसविशेषादवधीयते ।। स्वावरणक्षयोपशमे सत्यधोगनं बहनरं द्रव्यमवच्चित्रं येन स्वार्थावधानं वा सोऽवधिनियतः स्थितिः ॥ वा नियतं रूपिदव्यं धीयते व्यवस्थाप्यतेऽनेनेत्यवधिM. __-विद्यानन्दः, तत्या, ती, ५, ६, ५, ख्यदेशप्रत्यत्वज्ञानविशेषः । अवहीयदित्ति पोहो सीमाणाणेनि। --अाशाधरः, अनगार० टी०, ३०४ -वीरमेनः, धवला. नीव • श्रा०प०५१ अवधीयते द्रव्यक्षेत्रकालभावैः परिमीयते इत्यवधिः, यत्तदावरणक्षयोपशमादेव मूर्तद्रव्यं विकलं विशेषेणाव- यत्ततीयं सीमाविषयं ज्ञानं तदिदमवधिज्ञानम् । बुध्यते तदनधिज्ञानम् । -अमृतचन्द्रः, पनाल्टी० ४१ -केशववर्णा, गो जीवन्टी., ३०
SR No.538003
Book TitleAnekant 1940 Book 03 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1940
Total Pages826
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy