________________
कार्तिक वीर निर्वाण सं० २४६६ ]
अवग्रहः (अवग्गहो, उग्गहो)[दिग० ल०]
विषय-विषयि सन्निपातसमयानन्तरमाद्यग्रहणमवग्रहः । विषयविषविनिपाते सति दर्शनं भवति तदनन्तरमर्थम्य ग्रहणमवग्रहः ।
- पूज्यपादः सर्वा०मि० १, १५
- अकलंक: तत्वा० ० १ १३
99
श्रार्थयोगे ससालोकोऽर्थाकारविकल्पधीः प्रवग्रहः ।
कलंकः. लघीच ० १, ५
"
farयविषयसन्निपातानन्तरमाद्यं ग्रहणमवग्रहः ।
ܙܕ
जैन- लक्षणावली
97
- कलंक: लघीय० वि० १, ५ विद्यानन्दः प्रमा०प०पु०६८
श्रार्थयोगजातवस्तुमात्रग्रहणलक्षणान् । जातं यद्वस्तुभेदम्य ग्रहणं तदवग्रहः ॥
— विद्यानन्दः, तत्त्वा० श्लो०४, १५, २ free विमई संजोगारांतरं हवे शियमा । अवगहणाणं.
- नेमिचन्द्रा, गो० ० ३० विपपविषयसन्निपातानंतरभाविम तालोचनपुरःसरो मनु'यत्वाद्यवान्तरसामान्याध्यवसायिप्रत्ययोऽवग्रहः ।
- वादिराजः, प्रमा० नि०,२०२८ far as जदो मरगीवादस्य जो दु श्रवबोधो । समणेतरादिगहिदे वग्गहो सो हवे शियमा ॥ - पद्मनन्दी, चम्प्र विषय विषयसन्निपातानन्तरमव ग्रहणमवग्रहः । - यमुनन्दी, मूला बु०, १२, १८० श्रवग्रहः, विषयाचसन्निपातानन्तरायग्रहः स्मृतः । चीनी, ग्राचा० भा० ११० इन्द्रियार्थसमवधानसमनन्तरस मुख्यमना लोचनानन्तर भावी सत्तावान्तरजातिविशिष्टवस्तुग्राही ज्ञानविशेषोऽवग्रहः - धर्मभूषणः, न्यायी, २०१६ सन्निपातलचणदर्शनानन्तरमाद्यग्रहणमनग्रहः ।
।
- श्रुनभागः, तच्या टी०, १,१५ त्रियाणं विमईणं मंजोगे दमणं विष्पवदं ।
गहणाणं
- शुभचन्द्रः, श्रम, २,६१
१३.५७
[ श्वे० ल० ] wari श्रोग्गहणम्मि उग्गहो ।
- भद्रबाहुः श्राव०नि०, गा० ३ यथास्वमिन्द्रियैर्विषयाणामालोचनावधारण-- उमास्वातिः, तत्त्वा० भा०, १, १५ सामण्णत्थावग्गहणमुग्गहो ।
- निभद्रगणी, विशेषा० सू० १८० उग्गहण मोग्गहो त्तिय अत्थावगमो हवइ सव्वं । -जिनभद्रराणी, विशेषा० भा०, गा० ४०० मामण्णम्स रूवादिविसरहियभ्य निम्स श्रवग्गणमवग्गहो ।
- जिनवासः, नन्दी० नर्गि: २० (२६) श्रवग्रहणमवग्रहः सामान्यमात्रानिर्दिश्यार्थग्रहणम् । हरिभद्रः नन्दी० ० ६३ रूपादेवग्रहणहरिभद्र:, ग्रा०, २०६ मर्यादया सामान्यस्यानिर्देश्यम्य स्वरूपनामादिकल्पनारहितम्य दर्शनमालोचनं तदेवावधारणमालोचनावधारणं एतदवग्रहो ऽभिधीयते ।
मवग्रहः ।
अव्यक्तं
मवग्रहः ।
१३५
सामान्यार्थग्याशेषनिरपेक्षानिर्देश्यम्य
हरिभद्रा, नवा० टी०, ४, १७ श्रवणमवग्रहः सामान्यार्थपरिच्छेदः । यद् विज्ञानं स्पर्शनादीन्द्रियजं व्यज्जनावग्रहादनन्तरन्त सामान्यम्यानिर्देश्यस्य स्वरूपकल्पनारहितस्य नामादिकल्पनारहि गम्य च वस्तुनः परिच्छेदकं सोऽवग्रहः ।
-सिद्ध नराणी, बच्चा० टी० १,१५ श्रवग्रहः सामान्यार्थग्रहणम् अर्थानां रूपादीनां प्रथमं दर्शनानन्तरं ग्रहणं यत्तदवग्रहः ।
- कोट्याचार्य:, विशेषा० ० ० १७६ दर्शन परिणामं स्वविषयवस्थापनविकल्परूप प्रतिपद्यमानमवग्रहः ।
श्रभवदेवः सम्मति टी० २,४, ५०५५३ सामान्यार्थम्या शेष विशेषनिरपेक्षस्या निर्देश्यम्य रूपादेः व इति प्रथमती प्रणं परिच्छेदनमनग्रहः ।
श्रवयवः, स्थान यू. वृ ८, १०२३ प्रार्थयोग दर्शनानन्तरमर्थग्रहणमवग्रहः ।
हेमचन्द्रः प्रमा० मी०, १,१,२६