SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३४ अतिचारो वृतशैथिल्यं ईषदसंयमसेवनं च । - वसुनन्दी, मूला० टी० ११,११ मापेक्षस्य वृते हि स्यादतिचारों ऽशभब्जनम् । अतीत्य चरणं विनाशो वा । - चामुण्डरायः, चारि० मा०, १२ स्वयमेव गृहं साधुर्योऽत्रातति संयतः । धन्वर्थवेदिभिः प्रोक्तः सोऽतिथिर्मुनिपुंगवैः ॥ - श्रमितगतिः, सुभा० २० मं० ८१७ — आशाधरः, भग० ग्रा० टी० १.४४ अतति स्वयमेव गृहं संयममविराधयन नाहूतः । न हम्मीति वृतं कुप्यनिःकृपत्वान्न पाति न । यः सोऽतिथिरुद्दिष्टः शब्दार्थविचक्षणैः साधुः ॥ भनक्स्यध्नसंशघातत्राणादतिचरत्यधीः ॥ - मितगतिः, श्रमित० श्रा०, ६,६५ - मेभावी, धर्ममं० श्रा० ६, १५ ज्ञानादिसिद्धयर्थतनुस्थित्यर्थान्नाय यः स्वयम् । [ श्वे० ल० ] यत्नेनातति गेहं वा न तिथिर्यस्य सोऽतिथिः ॥ ४२ ॥ after व्यतिक्रमः स्वलितम् [ चारित्रस्य ] - उमास्वातिः, तत्त्वार्थ भा० ७, १८ तिचारा असदनुष्टानविशेषाः । - श्राशाधरः, सा० ० ४, १८ प्रतिचारो माहात्म्यापकर्षोऽशतो अनेकान्त - हरिभद्रः, श्राव० प्र०टी० ८६ श्रतिचरणान्यतिचाराश्चारित्रस्वलनाविशेषाः । - हरिभद्रः, श्राव० वृ०, गा० ११२ तिचा विराधना देशभङ्गः [ चारित्रस्य ] | मुनिचन्द्रः, धर्म० वृ० ३,२० प्रतिचरणमतिचारो मूलोत्तरगुणमर्यादातिक्रमः । - शान्ति:, धर्मरत्नप्रो० ० ० ६६ प्रतिचारो मालिन्यम् । हेमचन्द्रः, योगशा०० ३,८६ अतिथि (हि) - [दिग०-ल०] यमविनाशयतीत्यतिथिः अथवा नास्य तिथिरम्तीत्यतिथिः अनिश्चितकालगमनः । सर्वार्थमि०, ७. -पज्यपादः, - कलंकः, तत्त्वा० रा० ७.२१ संयममविराधयततीत्यतिथिः । पञ्चेन्द्रियप्रवृत्ताख्यास्तिथयः पञ्च कीर्तिताः । संसारे श्रेयहेतुत्वात्ताभिर्मुक्तोऽतिथिर्भवेत् ॥ و — विद्यानन्दः, तत्त्वा श्र० ७,२१ म संयमस्य वृद्धयर्थमततीत्यतिथिः स्मृतः । - जिनसेनः, हरिवंश प०,५६,१५८ [ वर्ष ३, किरण १ संयममविनाशयनततीत्यतिथि', अथवा नाऽस्य तिथिरस्तीत्यतिथिरनियतकालगमनः । - सोमदेवः, यशस्ति० ८,४१२ - श्राशाधरः, मा० ६० ५,४२ न विद्यते तिथिः प्रतिपदादिका यस्य सोऽतिथिः, अथवा संयमलाभार्थमति गच्छत्युदंडचर्या करोतीत्यतिथिः । - श्रुतसागरः, चारि० प्रा० २५. संग्रममविराधयन् तति भोजनार्थं गच्छति यः सोऽतिथिः श्रथवा न विद्यते तिथिः प्रतिपदद्वितीयावृतीदिका यस्य स श्रतिथिः श्रनियतकालभिक्षागमनः । - श्रुतसागरः, तत्त्वा० टी०, ७,२१ [ श्वे० ल० ] भोजनार्थ भोजनका लोपस्थाय्यतिथिरुच्यते । श्रात्माथनिष्पादिताहारस्य गृहिणो वृती साधुरेवातिथिः । हरिभद्रः श्रा० प्र०टी०, ३२६ श्रतिथिर्भोजनार्थ भोजनकालोपस्थायी | स्वार्थं निर्वर्तमानम्य गृहिवृतिनः साधुरेवातिथिः । "" " - मिसिन गणी तत्त्व टी०, ७, १६ - शोभद्रः हारिन्तत्त्वा०टी०, ७, १६ न विद्यते सततप्रवृत्तातिविशदैका कारानुष्ठानतया तिथ्यादिदिनविभागो येषां ते अतिथयः । -- मुनिचन्द्रः, धर्मविन्दु-वृ० ३६ श्रतिथयो वीतरागधर्मस्थाः साधवः साध्व्यः श्रावकाः श्राविकाश्च । --मुनिचन्द्रः, धर्मविन्दु ३,१८ तथा न विद्यते सततप्रवृत्तातिविशदे काकारानुष्टानतया तिथ्यादिदिनविभागो यस्य सोऽतिथिः । - हेमचन्द्रः, योगशा० ० १,५३
SR No.538003
Book TitleAnekant 1940 Book 03 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1940
Total Pages826
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy