SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ कार्तिक, वीरनिर्वाण सं०२४६६] जैन लक्षणावली १३३ -जिनसनः, आदि० पु० ३६,४ प. ३६,४ शेषेन्द्रियमनोविषयमविशिष्टमचक्षुर्दर्शनं । (हिंसादिभ्यो) देशतो वितिःणुव्रतम् । --सिद्धसेनगणी, तत्त्वा० वृ० ८,८ -पूज्यपादः, सर्वा०सि० ७,२ प्रचक्षुषा चतुर्वय॑शेषेन्द्रियचतुष्टयेनमनसा च दर्शनं हिमादेर्देशतो विरतिरणुवतम् । सामान्यार्थग्रहणमेवाचक्षुर्दर्शनम् ।। -अकलंकः, तत्त्वा० रा० ७,२ _ --मलधारी हेमचन्द्रः, बन्धश० टी०,गा० २, ३ देशतो हिंसादिभ्योविरतिरणुप्रतम् । प्रचक्षुषा चक्षुर्वर्जशेषेन्द्रियमनोदर्शनमचक्षुर्दर्शनम् । -विद्यानन्दः, तत्त्वा० श्लो० ७,२ - -मलयगिरिः, प्रज्ञा० वृ०, पद २३ विरतिः स्थूलहिंसादिदोषेभ्योऽणुव्रतं मतम् । प्रचक्षुषा चतुर्वर्जशेषेन्द्रियमनोभिर्दर्शनं स्वस्वविषये सामान्यग्रहणमचक्षुर्दर्शनम् । विरतिः स्थूलवधादेमनोवचोकृतकारितानुमतैः। -मलयगिरिः, प्रजा. वृ०, पद २६ क्वचिदपरेऽप्यननुमतैः पञ्चाहिंसाधणुव्रतानि स्युः ॥ मामान्यविशेषात्मके वस्तुनि अचक्षुषा चक्षुर्वर्जशेपेन्द्रिय -श्राशाधरः, मा० ध० ४,५ मनोभिर्दर्शनं स्वस्वविषयमामान्यग्रहणमचक्षुर्दर्शनम् । तत्र हिसानतस्तेयाब्रह्मकृत्स्नपरिग्रहात् । -मलयगिरिः, पडशी० टी०, गा० १६ देशनोविरतिः प्रोक्तं गृहस्थानामणुव्रतम् ॥ श्रचक्षुषा चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा वा दर्शनं तद -राजमलः, लाटीम० ४,२४२ तुर्दर्शनम् । " " --पंचाध्यायी, २.७२४ --गोविन्दगणी, कर्मम्नव-टी०, गा०, ६, १० देशतो विरतिरणुव्रतम् । -श्रुतमागरः, तन्वा टी०७,२ श्रचक्षुषा चक्षुर्वर्जशेषेन्द्रियचतुष्टयेन मनमा च यदर्शनं श्वल०] म्वस्वविषय-सामान्यपरिच्छेदोऽचक्षुर्दर्शनम् । हिमादिभ्य एकदेशविरतिरणुवतम् । -देवन्द्रः, कर्मवि० टी०, गा० १० -उमाम्बानिः, नत्त्वा भा० ७,२ अचक्षुषा चक्षुर्वर्जशेपेन्द्रियचतुष्टयेन मनमा च यद् पंच उ अणुव्वयाइं थूलगपाणिवहविरमणाईणि ।। दर्शनं मामान्यांशात्मकं ग्रहणं तद् अचक्षुर्दर्शनम् ।। -उमाम्बातिः, श्राव०प्र० १०६ --देवेन्द्रः, पदा० टी०, गा० १२ अणुव्रतानि स्थूलप्राणानिपानादिविनिवृत्तिरूपाणि । यः मामान्यावबोधः स्याच्चक्षुर्वर्जापरेन्द्रियः । -हरिभद्रः, श्रा०प्र०टी०६ अचक्षुर्दर्शनं तत्स्यान् सर्वेषामपि देहिनाम् ॥ स्थूलप्राणातिपातादिभ्यो विरनिरगुव्रतानि । -विनयविजयः, लोकप्र०, ग्वं० १, पृ० ६२ -हरिभद्रः, धर्मबिन्दुः ३,१६ शंपन्द्रियमनोभिर्दर्शनमचक्षुर्दर्शनम् । दशतो [हिंसादिभ्यः] विरतिरगुयनम् । ___--यशोविजयः, कर्मप्र० टी०, पृ० १०२ -मद्धमनगगी, तत्त्वा० टी० ७,२ विनि स्थूलहिंसाद्विविधत्रिविधादिना । अणुव्रतम् (अणुव्वयं) अहियादीनि पञ्चायुवनानि जगदुर्जिनाः ॥ [दिगल०] -हेमचन्द्रः, यो० शा० २,१८ प्राणापतिपातवितथव्याहारस्तेयकाममूर्छभ्यः । देशतो विरतिः पञ्चागुवनानि । स्थूलेभ्यः पापेभ्यो न्युपरमणमणुवनं भवति । -हेमचन्द्रः, त्रि० श• पु० च० १,१,१८८ -ममन्तभद्रः, रत्नक० श्रा० ३, ६ अतिचारः (अइयारो)पाणवधमुमावादादत्तादाणपरदारगमहि। दिग-ल०] अपरिमिदिच्छादो वि अ अणुध्वयाई विरमणाई॥ अतिचारो विषयेषु वर्तननम् । -शिवकोटिः, भगव० श्रा०, ८,२०८० -अमितगतिः, भावनाद्वाह
SR No.538003
Book TitleAnekant 1940 Book 03 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1940
Total Pages826
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy