________________
१३२
अनेकान्त
[वर्ष ३, किरण १
अकालण्यम्
शेपेन्द्रियमनसो दर्शनमचक्षुर्दर्शनम् ।।
-वीरमनः, धवला, जीव० चूलिका, १ श्रा०प०,३०६ [दिग० ल]
मेसेंदियाणाणुप्पत्तीदो जो पुब्वमेव सुवसत्तीए अप्पणो तेषामेव ( क्रोधमानमायालोभानामेव ) मन्दोदये तस्य
विसयम्मि पडिबहाए सामरणेण संवेदो अचक्खुणाणु(चित्तस्य) प्रसादोऽकालुष्यम्।
प्यत्तीणिमित्तो नमचक्खुदंसणमिदि । :, पंचा०टी०, १३८
-वीरसेनः, धवला, ग्रा०पृ०, ३८६ अकिञ्चनता-त्वम्
सोदघाणजिहाफासमणेहिंतो समुपज्जमाणकारणसगसं[दिग८ ल]
वेयणमचकावुदंसणं णाम। अकिंचनता सकल ग्रन्थत्यागः ।
-वीरसेनः, धवला, खं० ४,अनुयो०५, प्रा०प०, ८६२ -अपगजितसूरिः, मग • ग्रा० टी०, १,४६ यत्तदावरणक्षयोपशमाच्चतुर्वर्जितेतरचतुरिन्द्रियानिन्द्रिअकिंचनता उपात्तेष्वपि शरोरादिप संस्कारापोहाय याबलम्बाच्च मूर्तामूर्नद्रव्यं विकलं सामान्येनावममेदमित्याभिसम्बन्धनिवृत्तिः।
बुध्यते तदचक्षुर्दर्शनम् । -यमुनन्दी. मूला. व., ४५.५
-अमनचन्द्रः, पञ्चा०, टी०, ४२ वि० ल०]
मंसिदियप्पयासो णायब्वा सो अचक्खू त्ति । अकिंचणिया नाम सदेहे निस्संगता निम्ममत्तणं ।
-मिचन्द्रः, गो० जी०, गा०४८४ -जिनदामगणी दशवं० म० ४२,५. १८ शेषाणां पुनरक्षाणां (अर्थप्रकाशः) प्रचतुदर्शनम् । नास्य किन्चनद्रव्यमस्तीत्यकिचनस्तस्यभावोऽकिन्चनना
-अमिततिः , पचम०, १, २५० शरीरधर्मापकरणादिष्वपि निर्ममत्वमकिम्च नन्वम् । शेषेन्द्रियज्ञानोत्पादक प्रयत्नानुविद्ध गुणीभून विशेष
-हेमचन्द्रः,योगशालम्बी० ०, ४, ६३ मामान्यालोचनमचतुर्दर्शनम् ।। अकिञ्चित्करः (हेत्वाभासः)
-यमुनन्दी, मूला०, टी०, १२, १८८
शेषेन्द्रिय नाइन्द्रियावरणक्षयोपशमे सनि बहिरंगद्रव्य[दिग० ल०]
न्द्रिय द्रव्यमनोवलम्बनेन यन्मूर्नामूतं च वस्तु निर्विकल्प सिद्धेऽकिञ्चत्करो हेतुः स्वयं माध्यध्यपेक्षया ।
सत्तावलोकेन यथासम्भवं पश्यति तदचक्षुर्दर्शनम् । ---अकलंकः, प्रमाणमं०, ११
-जयमेनः, पंचाटी, ४२ सिद्धे प्रत्यवादिबाधिते च साध्ये हेतुरकिंचिस्करः ।।
स्पर्शनरमनघ्राणश्रोग्रेन्द्रियावरणक्षयोपशमरवात्स्वकीय - माणिक्यनन्दी, परीक्षा, ६, ३५
स्वकीयबहिरगद पेन्द्रियालम्बनाच्च मूर्त सत्तासामान्य अप्रयोजको हेतर्राकिनिस्करः । -मभपणः, न्या. दी०, ३. १.७ विकल्परहितंपरोक्षरूपेणैकदेशेन यत्पश्यति तदर्शनम
-मदेवः, द्रव्यमं० टा०, ४ अकुशलम्
[श्व • ल०] [दिग० ल०]
शं पेन्द्रियदर्शनं अनयनदर्शनं (गचक्षुर्दर्शनम् ।। भकुशलं दुःम्वहेतुकम्। -भुगन्दी, ग्राममी. व. ८ "
चन्द्रमहर्षिः, पंचमं० ३०, गा० १२२ अचक्षुर्दर्शनम् (अचक्खुदंसणं):-- प्रचक्षुर्दर्शनं शेषेन्द्रियोपलब्धिलक्षणम् । [दिग० ल०]
- हरिभद्रः, तत्त्या० टी०, २,५ संसिदियप्पयासो णायम्वो सो अच्चक्रव् ति । अचक्षुर्दर्शनं शेपेन्द्रियसामान्योपलब्धिलक्षणम् । - वीरसेनोद्ध तः, धवला, ग्व० १, ग्रा. पृ०, ५४
---हरिभद्रः, अनुयो• वृ०,१०३