________________
कार्तिक, वीरनिर्वाण सं०२४६६]
जैन-लक्षणावली
अकथा (अकहा)
चर्यभूशय्यामलधारणपरितापादिः अकामेन निर्जरा श्वेताम्बरीय लक्षणम्]
भकामनिर्जरा। -पूज्यपादः, सर्वा० मि०, ६,२० । मिच्छत्तं वेयंतो जं अण्णाणी कहं परिकहेइ ।।
विषयानर्थनिवृत्तिं चास्माभिप्रायेणाकुर्वतः पारतमायालिगन्थो व गिही वा सा अकहा देसिया समए ॥
भोगनिरोधोऽकामनिर्जरा। -भद्रबाहुः, दशका. नि., गा० २०६
-अकलंकः, नत्वा० ग०६, १२ पश्य 'विकथा'
अकामा कालपक्वनिर्जरणलक्षणा ।
अाशाघर:, अन ध० टी०, २,४३ अकल्प:-ल्प्यम् (अकप्पो)
अकामे निर्जरा अकामनिर्जराः यः पुमान् चारक निरो[श्वे० ल०]
धबंधनबद्धः पराधीनपराक्रमः सन् बुभुक्षानिरोधं तृषाअकप्पा जश्र विहीए मंबइ।
दुःग्वं ब्रह्मचर्यकृच्छू भूशयनकष्टं मलधारणं परितापादिकं -मिद्धमनः, जीतक० चूर्णिः, गा० १ च सहमानः सहनेच्छारहितः सन् यत ईषतकर्म निर्जरपिगड-उपाश्रय-वस्त्र-पात्रम्पं चतुष्टयं यदनेपणीयं यति सा अकामनिर्जरा । नदकल्प्यम ।---चन्द्रमरिः, जीतक च० व्या०. गा०१
श्रुतमागरः, गत्या टी० ६,२० अकप्पो नाम पुढवाइकायाणं अपरिणयाणं गहणं करेह,
श्वेताम्बरीय लक्षणानि] अहवा उदउल्ल-ससणिद्ध-समरकरवाइएहिं हन्थमसेहि गिराहा, जंवा अगीयन्थेणं श्राहारोवहि उप्पाहयं तं
" थकामनिर्जरा पराधीननयानुरोधारचाकुशलनिवृत्ति
राहारादिनिरोधश्च । परिभुजंतस्स अकप्पो। पंचकादिप्रायश्चित्तशुद्धियोग्य
-रमाम्बानिः, नत्वा० भा०, ६, २० मपवादमेवन विधि न्यक्चा गरुतरदोषसेवनं वा अकप्पो। , -श्रीचन्द्रमूरिः, जीतक. च० व्या• गा०, १ अकामान
", अकामनिर्जरा कनश्चिन पारतन्ध्यादुपभोगनिरोधरूपा श्रकल्पोऽपरिणतपथ्वीकायादिग्रहणमगीतार्थानीतोपधि
नथापालनाया अयोगः। शम्याऽऽहाराघुपभोगश्च ।
-हरिभद्रः. नवा० भा० टी०, ६,१३ -मल गिरिः. व्य मू० मा० . १०,३४
विषयानर्थनिवत्तिमात्माभिप्रायेणाकुर्वनः पारनन्यादुप
भोगादिमिरोधः प्रकामनिर्जरा, अकामस्य-अनिच्छनो अकस्मादभयम्
निर्जरणं पापपरिशाटः पुण्यपुद्गलोपचयरच, परवशम्य श्व० ल.
चामरणमकामनिर्जरायुषः परिक्षयः । अम्मादेव बानिमित्तानपं गृहादिष्षेत्र
-मिसनगणी, नन्या.टी.,६,१३ स्थिनम्य गच्यादी भयमकम्माद्भयम।।
अनभिजपनोऽचिन्नयन एवं कर्मपुद्गजपरिशाट: -मनिचन्द्रः ललिनवि० ५०, पृ. ३८
(अकामनिर्जरा)। बानिमित्तनिरपेक्षं भयमकम्माद्यम ।
--मिदमनगणी, नन्वा० टी०, ६, २० -विनयविजयः, कल्यमू० व..१, १५
अकामनिर्जरा यथाप्रवृत्ति करणेन गिरिपरिनुपनघोजनाअकामनिर्जरा
कल्पनाकामस्य निरमिलापम्य या निर्जरा कर्मप्रदेश[दिगम्बरीय लक्षणानि]
विचटनरूपा । भकामरचारकनिरोधबन्धनवज्येषु कुत्तष्णानिरोधब्रह्म
-हेमचन्द्रः, योगशा० १०, ४, १०७