SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ कार्तिक, वीरनिर्वाण सं०२४६६] जैन-लक्षणावली अकथा (अकहा) चर्यभूशय्यामलधारणपरितापादिः अकामेन निर्जरा श्वेताम्बरीय लक्षणम्] भकामनिर्जरा। -पूज्यपादः, सर्वा० मि०, ६,२० । मिच्छत्तं वेयंतो जं अण्णाणी कहं परिकहेइ ।। विषयानर्थनिवृत्तिं चास्माभिप्रायेणाकुर्वतः पारतमायालिगन्थो व गिही वा सा अकहा देसिया समए ॥ भोगनिरोधोऽकामनिर्जरा। -भद्रबाहुः, दशका. नि., गा० २०६ -अकलंकः, नत्वा० ग०६, १२ पश्य 'विकथा' अकामा कालपक्वनिर्जरणलक्षणा । अाशाघर:, अन ध० टी०, २,४३ अकल्प:-ल्प्यम् (अकप्पो) अकामे निर्जरा अकामनिर्जराः यः पुमान् चारक निरो[श्वे० ल०] धबंधनबद्धः पराधीनपराक्रमः सन् बुभुक्षानिरोधं तृषाअकप्पा जश्र विहीए मंबइ। दुःग्वं ब्रह्मचर्यकृच्छू भूशयनकष्टं मलधारणं परितापादिकं -मिद्धमनः, जीतक० चूर्णिः, गा० १ च सहमानः सहनेच्छारहितः सन् यत ईषतकर्म निर्जरपिगड-उपाश्रय-वस्त्र-पात्रम्पं चतुष्टयं यदनेपणीयं यति सा अकामनिर्जरा । नदकल्प्यम ।---चन्द्रमरिः, जीतक च० व्या०. गा०१ श्रुतमागरः, गत्या टी० ६,२० अकप्पो नाम पुढवाइकायाणं अपरिणयाणं गहणं करेह, श्वेताम्बरीय लक्षणानि] अहवा उदउल्ल-ससणिद्ध-समरकरवाइएहिं हन्थमसेहि गिराहा, जंवा अगीयन्थेणं श्राहारोवहि उप्पाहयं तं " थकामनिर्जरा पराधीननयानुरोधारचाकुशलनिवृत्ति राहारादिनिरोधश्च । परिभुजंतस्स अकप्पो। पंचकादिप्रायश्चित्तशुद्धियोग्य -रमाम्बानिः, नत्वा० भा०, ६, २० मपवादमेवन विधि न्यक्चा गरुतरदोषसेवनं वा अकप्पो। , -श्रीचन्द्रमूरिः, जीतक. च० व्या• गा०, १ अकामान ", अकामनिर्जरा कनश्चिन पारतन्ध्यादुपभोगनिरोधरूपा श्रकल्पोऽपरिणतपथ्वीकायादिग्रहणमगीतार्थानीतोपधि नथापालनाया अयोगः। शम्याऽऽहाराघुपभोगश्च । -हरिभद्रः. नवा० भा० टी०, ६,१३ -मल गिरिः. व्य मू० मा० . १०,३४ विषयानर्थनिवत्तिमात्माभिप्रायेणाकुर्वनः पारनन्यादुप भोगादिमिरोधः प्रकामनिर्जरा, अकामस्य-अनिच्छनो अकस्मादभयम् निर्जरणं पापपरिशाटः पुण्यपुद्गलोपचयरच, परवशम्य श्व० ल. चामरणमकामनिर्जरायुषः परिक्षयः । अम्मादेव बानिमित्तानपं गृहादिष्षेत्र -मिसनगणी, नन्या.टी.,६,१३ स्थिनम्य गच्यादी भयमकम्माद्भयम।। अनभिजपनोऽचिन्नयन एवं कर्मपुद्गजपरिशाट: -मनिचन्द्रः ललिनवि० ५०, पृ. ३८ (अकामनिर्जरा)। बानिमित्तनिरपेक्षं भयमकम्माद्यम । --मिदमनगणी, नन्वा० टी०, ६, २० -विनयविजयः, कल्यमू० व..१, १५ अकामनिर्जरा यथाप्रवृत्ति करणेन गिरिपरिनुपनघोजनाअकामनिर्जरा कल्पनाकामस्य निरमिलापम्य या निर्जरा कर्मप्रदेश[दिगम्बरीय लक्षणानि] विचटनरूपा । भकामरचारकनिरोधबन्धनवज्येषु कुत्तष्णानिरोधब्रह्म -हेमचन्द्रः, योगशा० १०, ४, १०७
SR No.538003
Book TitleAnekant 1940 Book 03 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1940
Total Pages826
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy