________________
ॐ अहम्
६
.2
ITalk
-
नीति-विरोध-ध्वंसी लोक-व्यवहार-वर्तकः सम्यक् । परमागमस्य बीजं भुवनैकगुरुर्जयत्यनेकान्तः ॥
-
वर्ष २
सम्पादन-स्थान-वीरसेवामन्दिर (समन्तभदाश्रम), सरसावा जि.सहारनपुर
प्रकाशन-स्थान-कनॉट सर्कस पो० ब०नं०४८ न्य देहली पौषशुक्ल, वीरनिर्वाण सं०२४६५, विक्रम सं० १६६५
किरण ३
समन्तभद्र बन्दम
तीर्थ सर्वपदार्थ-नत्व-विषय-स्याद्वाद-पुण्योदधेः भव्यानामकलक-भावकृतये प्रामावि काले कलौ । येनाचार्यसमन्तभद्र-यतिना तस्मै नमः संततं (कृत्वा विप्रियते म्तवो भगवतां देवांगमस्तस्कृतिः।।)
-देवागमभाष्ये, भट्टाकलंकदेवः । जिन्होंने सम्पूर्ण-पदार्थ-तत्वोंको अपना विषय करनेवाले म्याद्वादरूपी पुण्योदधि-तीर्थको, इस कलिकालमें. भव्यजीवोंके आन्तरिक मलको दूर करनेके लिए प्राभावित किया है उसके प्रभावको सर्वत्र व्याप्त किया है-उन प्राचार्य समन्तभद्र यतिको-सन्मार्गमें यत्नशील मुनिराजको-बारबार नमस्कार ।
भव्यक-लोकनयनं परिपालयन्तं म्याद्वाद-वन्मे परिणीमि समन्तभद्रम् ।।
-अष्टशत्यां, भट्टाकलंकदेवः ।