SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ कार्तिक, वीर निर्वाण सं० २४६५ ] चाणक्य और उसका धर्म ११७ एवं च मोर्य सम्बोध्याचार्याणांवमेत्यत्व । चाणक्यौऽदादुपालम्भ क्षुल्लान्यायं प्रकाशयन् ।।४१०॥ प्रचार्यः स्माहको दोष क्षुल्लयो रनयोर्ननु । स्वकुत्तिम्भरयः सङ्घ-पुरुषायद्भवादृशाः ॥४११॥ चाणक्योऽपितमाचार्य मिथ्या दुष्कृत पूर्वकम् । वन्दित्वाभिदधे साधु शितितोऽस्मि प्रमद्वरः ४१२॥ प्रद्यप्रभृति यद्भक्त पानोपकरणादिकम् । साधूनामुपकुरुते तदादेयं मदोकसि ॥४१३॥ x सज्जातप्रत्यये राज्ञि द्वितीयेऽहनि तद्गुरुः । धर्ममाख्यातुमाह्वास्त तत्र जैन मुनीनपि ॥४३०॥ निषेदुस्ते प्रथमतोऽप्यासनेष्वेव माधवः । स्वाध्यायावश्यके नाथ नृपागमम् पालयन् ॥४३१॥ ततश्च धर्ममाख्याय साधवी वसतिययुः । इर्याममितिलीन त्वात्पश्यन्तो भुवमेवते ॥४३२॥ गवाक्षविवराधस्ताल्लोप चूर्ण ममीक्ष्यतम् । चाणक्यश्चन्द्रगुप्ताय तद्यथायस्थमदर्शयत् ॥४३३॥ ऊचे च नेते मुनयः पापण्डिब दिहाययुः । तत्पाद प्रतिविम्बानि न दृश्यन्ते कुतोऽन्यथा ॥४३४॥ उत्पन्न प्रत्ययः माधून गुरून्मनेऽथ पर्थिवः । पापण्डिपु विरक्तोऽभूद्विपयेष्विव योगवित् ॥४३५॥ X गेहान्तन्यस्य तां गेहसर्व स्वमिव पेटिकाम् । दीनानाथादि पात्रेभ्यश्चाणक्यो न्यददाद्धम् ॥४५७॥ ततश्च नगरा सत्र करीपस्थल मूर्धनि । निपद्यानशनं चक्रे चाणक्या निजरायतः ॥४५॥ यथा विपन्न जननी वृनान्तं धात्रिका मुग्वात् । विज्ञाय विन्दमारोऽनुशयानस्तत्र चाययो ॥४५६।। उवाच क्षमयित्वा च चाणक्यं चन्द्रगुप्तसुः । पुनर्वतय में राज्यं तबादेश कृः स्म्यहम् ॥४६०॥ मौर्याचार्योऽभ्यधादा जन्कृतं प्रार्थनयानया । शरीरेऽपि निरीहोऽस्मि माम्प्रतं किं त्वयामम् ४६१।। अचानन्तं प्रतिज्ञाया मयादाय इवाणवम् । चन्द्र गप्तगुरुं ज्ञात्वा बिन्दुमारों ययौ गृहम ॥४६२॥ चुकोप गत मात्रोऽपि बिन्दुमारः सुबन्धवे । सुबन्धुगपि शीतार्न यांचे कम्पमुद्वहन् ॥४६३॥ देव मम्यग विज्ञाय चाणक्या दूषिता भया । गन्या तं क्षमयाम्यद्य यावत्तायन्प्रसीदमे ॥४६४॥ इति गत्वासुबन्धुस्तं नमयामाम मायया । अचिन्तयच्च मा भूयोऽप्यमो ब्रजतु पत्तने ॥४६५।। अमुना कुवि कल्पेन म राजानं व्यजिज्ञपत । चाणक्यं पूजयिष्यामि तस्यापति कार्यहम् ॥४६६।। अनुज्ञातस्ततो गज्ञा सुबन्धुवाणं जन्मनः । पूजामनशनस्थस्य विधातुमुपचक्रम ॥ ४६७ ।। पूजां सुबन्धुरापातवन्धुगं विरचय्य च । धूपाङ्गारं करीपान्तश्चिक्षेपान्यैर लक्षितः ॥४६८।। धूपाङ्गारेणानिस्फालिनेन प्रोद्यज्वाले द्राकरपिस्थले तु । दारुपायो दयमानोऽप्यकम्पो मोयांचार्योदेव्यभूतत्र मृत्वा ॥४६॥
SR No.538002
Book TitleAnekant 1938 Book 02 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1938
Total Pages759
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size105 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy