SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ अनेकान्त [वर्ष २, किरण १ परिशिष्ट (श्री हेमचन्द्राचार्य-विरचित परिशिष्ट पर्व के वे सर्ग के-चाणक्य-विषयक कुछ अंश ) "इतश्च गोल्ल विपये ग्रामे चणकनामनि । ब्राह्मणोऽभूञ्चणी नाम तद् भार्या च चणेश्वरी ॥१६४॥ बभूव जन्म प्रभृति श्रावकत्व चणश्चणी । ज्ञानिनो जैन मुनयः पर्यवात्सुश्च तद् गृहे ॥१६॥ अ.यदा तद्गतैर्दन्तश्चणेश्वयां सुनोजनि । जातं च तेभ्यः साधुभ्यस्तं नमोऽकारयच्चणी १६६।। तं जातदन्तं जातं च मुनिभ्योऽकथयच्चणी । ज्ञानिनो मुनयोऽप्याख्यन्भावी राजैप बालकः ॥१७॥ राज्यारम्भेण मत्पुत्रो मा भून्नरकमागिति । अघर्षयत्तस्य दन्तान्पीडामगणयश्चणी ॥१६॥ स मुनिभ्यस्तदप्याख्यन्मुनयोऽप्येवमूचिरे । भाव्येष बिम्बान्तरितो राजा रदनघर्षणात ॥१६॥ चणी चाणक्य इत्याख्यां ददो तस्याङ्ग जन्मनः । चाणक्योऽपिश्रावकोऽभूत्सर्व विद्याब्धि पारगः २००॥ श्रमणोपामकत्वेन स सन्तोषधनः सदा । कुलीन ब्राह्मणस्यै कामेव कन्यामुपायत ॥२०१।। इतश्तस्मिन्दुष्काले कराले द्वादशाब्दके । आचार्यः सुस्थितो नाम चन्द्रगुप्त पुरेऽवमत् ॥३७७।। अन्नदौःस्थ्येन निर्वाहाभावानि जगणं स तु । देशान्तराय व्यसृजत्तत्रैवास्थात्स्वयं पुनः ॥३७८॥ व्याघुट्यतुल्लको द्वौ तु तत्रैवाजग्मतुःपुनः । प्राचार्यैश्च किमाया ताविति पृष्टा वशमताम् ॥३७६।। वियोग गुरु पादानां न ह्यावां सो दुमीश्वहे । तद्वः पार्श्वे जीवितं वा मरणं वावयोः शुभम् ॥३८०॥ आचार्यः स्माह न कृतं युवाभ्यां साध्वमुत्रहि । अगाधे क्लेश जलधौ युवां मुग्धौ प्रतिष्यथः ३८१॥ इत्युक्त्वा तावनुज्ञातो गुरुणा तत्र तस्थतुः । भक्त्या शुश्रूषमाणो तं तत्पदाम्भोजपट पदौ ३८२॥ ततो दुर्भिक्ष माहात्म्यद्भिक्षयात्यल्प लब्धया । सारयित्वा गुरूणां तो भुञ्जानावत्यसीदताम् ३८३।। अदृश्यीभूय सम्भूय तो द्वो तत्रैव वामरे । भोजनावसरे चन्द्रगुप्तस्याभ्यर्णभीपतुः ॥३८७।। अदृश्यमानौ तौ तुल्लो चन्द्रगुप्तस्य भाजने । बुभुजाते यथाकाम बन्धू प्राण प्रियाचिवा ॥३८८ । एवं दिने दिने ताभ्यां भुजानाभ्यां महीपतिः । ऊनोदरत्वे नोदस्थात्तपस्वीव जितेन्द्रियः ॥३८६।। कृष्णपक्षतपाजापानिखितामः शनैः शनैः । चन्द्रगुप्तनरेन्द्रोऽभूताभ्यामाच्छिन्नभोजनः ॥३६०॥ इतिद्वितीय दिवसे चाणक्यो भोजनौकसि । भोजनावसरे धूममुचिभेद्यमकास्यत् ॥४०१॥ अनञ्जनदृशौ तौ तु भुञ्जानौ तत्र भाजने । दृष्टौ नरेन्द्र लोकेन कोपाभृकुटि कारिणा ॥४०४ ॥ पितिगवृषिरूपेण युवां हि परमेश्वरौ । कृत्वा प्रसाद मस्मासु स्वस्मै स्थानाय गच्छतम् ॥४०६॥
SR No.538002
Book TitleAnekant 1938 Book 02 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1938
Total Pages759
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size105 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy