________________
५२८
अर्थ – नवीन - पीन स्वरोंके प्रमाण वाले गानों को लिये हुए किन्नर मुखोंके महार्घ स्तोत्र से जो अपने मनमें मानको धारण नहीं करते और जिन्हें नरेश्वरोंके मस्तक झुकते हैं वे जिनेन्द्रदेव मुझ नया स्तोत्र बोलन वालेके द्वारा अनत नहीं हैं किन्तु नमस्कार किये गये हैं कविनामगर्भित सर्वदेवर तवनम् -
।
अनेकान्त
इत्थं नायकपद्मरागरुचिरा सत्कण्ठभूषाकरी, येषां नाममयी सुवर्णमणिभिहरावली निर्मिता । चारित्रप्रभ-दीक्षित-स्तुतपदा दयासरुचैर्जिनाः, • श्रीशत्रञ्जयशेखरद्यतिभूतः सर्वेऽपि ते मङ्गलम् ॥ १४ ॥ व्याख्या - इत्थममुना प्रकारेण येषां नाममयैः सुवर्णमणिभिः शोभनाक्षरमणिभिः हारावली हारयष्टिः निर्मिता निर्ममे । किंविशिष्टा १ नायकपद्मरागरुचिरा नायकस्थाने तरलमलिपदे चतुर्विंशतिदलपद्मं तस्य रागेण रुचिग प्रधाना । अपरं किंविशिष्टा ? सत्कण्ठभूषाकरी सतां कण्ठाः सत्कण्ठास्तेषां भूषां शांभां करोसीति सत्कण्ठभूषाकरी श्रन्याऽपि या हरावलो भवति मा नायकपद्मरागरुचिरा सत्कण्ठभूषाकरी भवति सुवर्णपणिभिर्निमीयते । अत एषाप्येव । ते सर्वेऽपि जिना मङ्गलं देयासुः बिती र्यासुः उच्चैरतिशयेन । किविशिष्टा जिना: १ चा* दृसी तीन हारावलियों में यह चरगा इस प्रकार से दिया गया है:ते श्री सूरिपदाज्जयादितिलकस्यास्यापि मे मङ्गलम् ।
C
[वर्ष १, किरण ८, ९, १०
रित्रप्रभदीक्षितस्तुनपदाः चारित्रे चरणे प्रभा येषां ते चारित्रप्रभाश्चारित्रिणः, ते च ते दीक्षिताश्च चारित्रप्रभदीक्षिताः साधवः, तैः स्तुताः पदा येषां ते तथा । अपरं किंविशिष्टाः १ श्रीशत्रुज्ञ्जयशंखर युतिभृतः श्रीशत्रुञ्जयो त्रिपलाचलः, तस्य शेखरद्युतिं मुकुटकान्तिविभ्रति पुष्णन्तीति श्रीशत्रुञ्जयशेखरद्युतिभूतः श्रीशत्रुञ्जयमुकुटतुल्या इत्यर्थः । अथवा ते सर्व जिना अपंगलं पापं उच्चैरनिशयेन देयासुः छिन्यासुः । disease अस्य धातोः प्रयोगः । खण्डयन्त्रि त्यर्थः । किंविशिष्टममंगल ? श्रीशत्रु लक्ष्मीवैरिणं किंविशिष्टा जिना: १ जयशेखरतिभृतः जयशेखरकवे कान्ति बिभ्रति पुष्णन्तीत्यर्थः । अपरं किंविशिष्टाः १ चारित्रप्रभदीक्षितस्तुतपदाः चारित्रप्रभनामगुरोदीक्षितः शिष्यः तेन स्तुतपदा नुतहियः । इत्यर्थान्तरेण कविनाम - प्रकाश इति वृत्तार्थः ।। १४ ।।
अर्थ - इस प्रकार नायक (तरलमणि) के स्थान पर चतुर्विंशति -लात्मक पद्मके रागसे रुचिर और सत्पुरुषों के कण्ठ की शोभा करने वाली यह 'हारा - वली' जिनके नाममय शोभानाक्षररूपी मणियों में रची गई है वे चारित्रवान साधुओं के द्वारा तुनपाद और शत्रुंजय के मुकुटका द्युतिको बढ़ाने वाले सब ही जिनेंद्रदेव अतिशय रूपसे मंगलको प्रदान करें, अथवा जिनके चरण चारित्र गुरु के शिष्य द्वारा स्तुति किये गये हैं और जो जयशेखर - जयतिलक— (कवि ) की द्युति को बढ़ाने वाले हैं वे सब ही जिनेंद्रदेव लक्ष्मी के शत्रु अमंगलका नाश करें ।
इति हारावली - चित्रस्तवः ।