SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ आपाढ, श्रावण, भाद्रपद, वीरनि०सं०२४५६] हारावली-चित्रस्तव दमन्धिः। तावके भवदीये हदि हृदये श्रीलक्ष्मी अर्थ - हे वासु पज्य ! श्रुतिश्रीके सुखका नितरामतिशयेन सक्ताबासक्ता वर्तते । किंवि- विनाश करती हुई-वेदमार्गकी उच्छेदिका-श्रागमिकी शिष्ट हृदि १ श्रीवत्सिनि श्रीवत्सयक्त । अथा- (आगामिसम्बंधिनी ) वाणी आपके द्वारा सिखलाई - गई है। और हे श्रीविमल ! आज मेरी आशा पूर्ण हो परार्धव्याख्या-हे अनन्त ! चतुर्दशजिनपते ! वीराग्रिम ! युद्धदानधर्मवीरशिरोमणे ! वदान्य! तल पर मस्तक रखकर-आपको नमस्कार किया है। : गई है, मैंने पृथिवीके साथ लीनशिर हो कर-पृथिवीदानशरप्रियवाक्य ! इमानि त्रीण्यामन्त्रणपदानि चतुर्विंशतिपत्रप्रतिबद्धपशबन्धन सजिना तवनम् -- मां दीनं दुःस्थं समीक्ष्य विलोक्य, पे मद्यं, नवीनपीनस्वनमानगानकिंनिजां स्वा, यां लक्ष्मी, देहि वितरेत्यर्थः ।। ११॥ नराननानध्यनवेन मानसे । अर्थ-अहो श्रीश्रेयांस विष्णु ! आपके श्री- नमानधा नम्रनरेनका नता, वत्सलांछनसे युक्त हृदय में लक्ष्मी अत्यन्त आसक्त हो कर रहती है । और हे वीराग्रिम ( वीर शिरोमणि ) नवं नवं न स्वनता न जैनपाः॥१३॥ वदान्य ( दानशूर प्रियवाक्य) श्रीअनन्त ! मुझे दीन व्याख्या-जिनो देवता येषां ते जैना दम्ब कर आप अपनी लक्ष्मी दीजिये । अर्हद्भक्ताः, नान जैनान पान्ति रक्षन्ति ये देवाद्वादश-त्रयाद जनतवनम - - म्ते जैनपा जिना इत्यर्थः । मयेत्यध्याहार्य । मया वा ग्वासपूज्यागामकी श्रुति श्रा, जैनपा जिग नवं नतनं नवं नवं स्वनना ब्रुवता सु खं कपन्ती भवता ऽभ्यसा वि । न न नताः, अपितु नता नमस्कृता एव । द्वौ नौ पूर्णा ममाशा विमलाद्य न, म, प्रकृतमथंगमयन इनि । किं विशिष्टा निनाः ? मानसे चित्तं नमानधा मान दधतीति मानधा ज्य या ममं लीनशिगे नतोऽलं१२ न भानधा मानरहिना इत्यर्थः । केन ? नवीन व्याख्या-हे वामपज्य ! द्वादशजिनपते! पीनस्वनमानगानकिन्नराननानयनवेन,कोऽर्थः? आगमिकी प्रागामिबन्धिनी वाग्वाणी भवना उच्यते-नवीनं नतनं पीनं पीवरं स्वनानांस्ववया अभ्यसावि अभिसुपूर्व । किं कुर्वती ? श्र- राणां मान प्रमाणं यत्र तानि नवीनपीनस्वनमानिश्रीसख कपन्ती वेदलपीमखं विनाशयन्ती नानि एवं विधानि गानानि येषुकिनराननेषु वंदमार्गोच्छेदिकेन्यर्थः । अथोत्तरव्याख्या- तानि नवीन पीनस्वनमानगान किन्नराननानि नाम संबोधने हे विमल ! त्रयोदशजिनपते ! अद्य तेपामनयों महार्यो योऽसौ नवः स्तवः तेन,मानं ममाशा पूर्णा मनोरथोऽपरि । अहं ज्यया प- न कुर्वन्तीत्यर्थः । अपरं किंविशिष्याः१ नम्रनरेथिव्या सपं लीनशिगे यथा भवति एवमलम- नका: नराणामिनाः स्वामिनो नरेनाः,नम्राणि त्यर्थ नतोऽस्मि तितितलनिहिनोत्तमाङ्गः यथा नमनशीलानि नरेनानां कानि मस्तकानि येषां भवति एवं प्रणतोऽस्मीत्यर्थः ॥ १२ ॥ नम्रनरेनकाः नम्रनरेश्वरमौलय इत्यर्थः १३॥
SR No.538001
Book TitleAnekant 1930 Book 01 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1930
Total Pages660
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy