________________
१४०
अनेकान्त
[वर्ष १, किरण ३ की गई X । इस विषय को सूचित करने वाले पद्य यशः कृते धनः तेनः केचिद्धर्मकृतेऽर्थतः । इस प्रकार हैं
तद्वयार्थमसौ दधे यथा स्वादुमहौषधं ॥११॥ अथैकदा महापुर्या मथुरायां कृतोद्यमः । शीघ्र शुभदिने लग्ने मंगलद्रव्यपूर्वक । यात्रायै सिद्धक्षेत्रस्थ चैत्यानामगमत्सुखं ॥ ७॥ सोत्साहः समारंभ कृतवान्पुण्यवानिह ॥११५॥ तस्य पर्यंतभूभागे दृष्टवा स्थानं मनोहरं । ततोऽप्येकाग्रचित्तेन सावधानतयाऽनिशं । महर्षिभिः समासीनं पतं सिद्धास्पदोपमं ॥५०॥ महोदारतया शश्वन्निन्ये पर्णानि पुण्यभाक्॥११६ तत्रापश्यत्सधर्मान्मा निःसहीस्थानमुत्तमं । शतानां पंच चाथैकं शुद्धं चाधित्रयोदशं । अंत्यकेवलिनो जंबूस्वामिनो मध्यमादिमं ॥१॥ म्त पानां तत्समीपे.च द्वादशद्वारिकादिकं॥११७॥ ततो नियुच्चरो नाम्ना मुनिः स्यात्तदनग्रहात । संवत्सरे गताब्दानां शतानां षोडशं क्रमात् (मतं) अतस्तस्यैव पादान्ते स्थापितः पूर्वसरिभिः। ॥ शुद्धस्त्रिंशद्भिरन्दैश्च साधिकं दधति स्फुट।११८॥ ततः केपि महासत्वा दुःख मंसारभीरवः । शुभे ज्येष्ठे महामासे शुक्ने पक्ष महोदये । संनिधानं तयोः प्राप्य पदं साम्यं समं दधः ।।८३॥ द्वादश्यां बुधवारे स्याद् घटीनां च नवोपरि।।११६ ततो धृतमहामोहा अखंडव्रतधारिणः। परमाश्चर्यपदं पतं स्थानं तीर्थसमप्रभ । स्वायुरंते यथास्थानं जग्मस्तेभ्यो नमोनमः॥८॥ शुभं रुक्मगिरेः साक्षात्कूटं लक्षमिवोच्छितं॥१२० ततः स्थानानि तेषां हि तयोः पार्श्वे सयक्तितः। पूजया च यथाशक्ति सरिमंत्रः प्रतिष्ठितं । स्थापितानि यथाम्नाये प्रमाणनयकोविदः ॥८६॥ चतुर्विधमहासंघ समाहूयात्र धीमता ॥ १२१॥ कचित्पंचकिचच्चायो कचिश ततः परं। ये सब स्तप आज मथुरामें नहीं है, काल के प्रबल कचिद्विशति रेवं स्यात स्तपानां च यथायथं ॥७॥ आघात तथा विरोधियोके तीव मतद्वेपनं उन्हें धराशायी तत्रापि चिरकालत्वे द्रव्याणां परिणामतः।
' कर दिया है, उनके भग्नावशेष ही आज कुछ टीलोंक
र स्तपानां कृतकत्वाच्च जीर्णतास्यादवाधिता।।८८॥
- रूपमें चीन्हे जा सकते हैं। आम तौर पर जैनियोंको तो दष्ट्वा मधर्मात्मा नव्यमुद्धृतुमत्सकः ।।
इस बातका पता भी नहीं कि मथरामें कभी उनके इतने स्याद्यथा जीर्णपत्राणि वसंतः समयो नवः।।८६॥
....... म्तप रहे हैं । बहुतसे स्तपोंके ध्वंसावशेप तो सदृशताके मनो व्यापारयामास धर्मकार्ये सुबुद्धिमान् ।
कारण गलतीसे बौद्धोंके समझ लिये गये हैं और तदतावद्धर्मफलास्तिक्यं श्रदधानाऽवधानवान॥६०॥ लेख-वाक्योंसे प्रकट है कि मथुरामें जैनस्तपोंकी एक
नुसार जैनी भी वैसा ही मानने लगे हैं । परंतु ऊपरके ज्ञातधर्मफलः सोऽयं स्तपान्यभिनवत्वतः। बहुत बड़ी संख्या रही है । और उसका कारण भी है। कारयामास पुण्यार्थ यशः केन निवार्यते॥११॥ विद्युञ्चर' नामका एक बहुत बड़ा डाकू था, जो राज
प्रतिष्ठा हो जाने के बाद ही सभामें जम्बूस्वामीका चरित रखने पुत्र होने पर भी किमी दुरभिनिवेशके वश चोर कर्ममें के लिये कवि राजमल्लसे प्राथना की गई है, जिसके दो पद्य पिछले प्रवृत्त होकर चोरी तथा डकैती किया करता था, और नोटमें उद्धतकिये गये हैं।
जिमे आम जैनी 'विद्युत चोर' के नाममे पहचानते