SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ 3८० श्री जैन श्वे. 1. ७३६४. (२४) रे कृत्वा संस्थापनां श्रीप्रथमजिनपते येन सौर्यशोभिनित्रं चक्रे जगत्यां जिनकुशलगुरुस्तत्पदे सावशोभि ।। २७ बाल्येपि यत्र गणनायकलक्ष्मिकांतां केलीविलोक्य सरसा हृदि शारदापि । सौभाग्य (२५) तः सरभसं विललास सोय जातस्ततो मुनिपतिर्जिनपद्मसूरिः॥ दृष्टापदृष्ट सुविशिष्टनिजान्यशास्त्रव्याख्यानसम्यगवधाननिधानसिद्धिः जझे ततोऽस्त कलिकाल जनासमानज्ञानक्रिया (२६) ब्धिजिनलब्धियुगप्रधानः ॥ २९ तस्यासने विजयते सममूरिवर्यः सम्बग दगंगिगणरंजकचारुचर्यः । श्रीजैनशासनविकासनभूरिधामा कामापनोदनमना जिनचंद्रनामां ॥ ३० तत्कोपदेश (२७) वशतः प्रभुपार्श्वनाथमासादमुत्तममची करत - - -। श्रीमद्विहारपुर वस्थिति बच्छराजः श्रीसिद्धये सुमतिसोदरदेवराजः॥ ३१ महेन गुरुणा चात्र वच्छराजः सबांधवः । प्रतिष्ठा कारयामास मंडनान्वय (२८) मंडनः ॥ ३२ श्रीजिनचंद्रसूरीन्द्रा येषां संयमदायकाः । शास्त्रेष्वध्यापकास्तु श्रीजिनलब्धियतीश्वराः॥३३ कर्त्तारोच प्रतिष्ठायास्ते उपाध्यायऽपुङ्गवाः। श्रीमंतोभुवन हिताभिधाना गुरु शासनात् ।। ३४ न (२९) यनचंद्रपयोनिधिभूमिते व्रजति विक्रमभूभृदनेहसि । बहुलपष्टि दिने शुचि मासगे महमचीकरदेनमयं सुधीः ॥ ३५ श्रीपार्श्वनाथजिननाथसनाथमध्यः प्रासाद एष कलसध्वजमण्डितो (३०) ध्वः । निर्मापकोस्य गुग्वोत्र कृतप्रतिष्ठा नंदंतु संघसहिता भुवि सुप्रतिष्ठा ॥ ३६ श्रीमद्भिर्भुवनहिताभिषेकवयः प्रशस्तिरेषात्र । कृत्वा विचित्र वृता लिखिता श्रीकीतिरिव मूर्ती ॥ ३७ उत्कीर्णा च सुवर्णा ठक्कुर मा (३१) ल्हांगजेन पुण्यार्थ। वैज्ञानिकसुश्रावकवरेण वीधाभिधानेन ॥ ३८ इति विक्रम संवत १४१२ आषाढ वदि ६ दिने । श्रीखरतरगच्छश्रृङ्गारमुगुरुश्रीजिनलब्धिसूरि पट्टालङ्कार श्रीजिनेंद्रमूरिणामुपदे (३२) शेन श्रीमंत्रिबंशमंडन ठ० मंडननंदनाभ्यां ॥ श्रीभुवनहितोपाध्यायानां पं० हरिप्रभगणि । मोदमूर्तिगणि । हर्षमूर्तिगणि । पुण्यप्रधानगणि महितानां पूर्व देशविहारश्रीमहातीर्थयात्रासंसूत्र (३३) णादिमहामभावनया सकलश्रीविधिसंघसमानंदनाभ्यां । उ० वच्छराज ठ० देवराज सुश्रावकाभ्यां कारितस्य । श्रीपार्श्वनाथप्रसादस्य प्रशस्तिः॥ शुभं भवतु श्रीसंघस्य ॥ ५ ॥ * ॥
SR No.536512
Book TitleJain Shwetambar Conference Herald 1916 Book 12
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherJain Shwetambar Conference
Publication Year1916
Total Pages264
LanguageGujarati
ClassificationMagazine, India_Jain Shwetambar Conference Herald, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy