________________
શ્રી પાશ્વનાથ મંદિર પ્રશસ્તિ.
३७८ (१४) प्रधानः १४ तस्यान्वये समभवद्दशपूर्विवज्रस्वामी मनोभवमहीधरभेदवज्रः यस्मात्परं प्रवचने प्रससार वज्रसाखा सुपात्रसुमनःसफलपशाखा ॥ १५ तस्यामहर्निश मतीव विकाशवत्यां चांद्रेकु
(१५) ले विमलसर्वकलाविलासः ॥ उद्योतनो गुरुरभाविबुधो यदीये पट्टेऽजनिष्ट सुमनिर्गणिवर्द्धमानः ॥ १६ तदनु भुवनाश्रांतख्यातावदातगुणोत्तरः मुचरणरमाभूरिः सूरिर्बभूव जिनेश्वरः। खरतर इ
(१६) ति ख्यातिं यस्मादवाप गणोप्पयं परिमलकल्पे श्रीष --- दुगणो वनौ ॥ १७ ततः श्रीजिनचंद्राख्यो बभूव मुनिपुंगवः । संवेगरंगशालां यश्चकार च बभार च ॥ १८ स्तुत्वा मंत्रपदाक्षरै रवनितः श्रीपा
दुसरा पत्थर । (१७) चिंतामणिं
ताकारिणं । स्थानेनतमुखोदयं विवरणं चके नवांग्यायकैः । श्रीमंतोऽभयदेवसूरिगुरवस्तेऽतः परं जज्ञिरे ॥ १९ ॥- -
(१८)-- जिनवल्लभ -- शांगनोवल्लभो - - प्रियः यदीय गुण गौरवं श्रुतिपुटेन सौधोपमं निपीय शिरसो धुनापि कुरुते न कस्तांडवं ॥ २०॥ तत्पट्टे जिनदत्तमरिरभवद्योगींद्रचूडामणिमिथ्यावां
(१९) तनिरुद्धदर्शन - - - - अंबिकयान्यदोश सुगुरुः क्षेत्रे त्र सर्वोत्तमः सेव्यः पुण्यवतां सतां सुचरणज्ञानश्रिया सत्तमः॥ २१ ततः परं श्रीजिनचंद्रसूरिबभूव निःसंग गुणास्तभूरिः।
(२०) चिंतामणिर्भालतले यदीयेऽध्युवास वासादिव भाग्यलक्ष्म्याः ।। २२ पक्षे लक्ष्यगते सुसाधनमपि प्रेत्यापि दुःसाधनं दृष्टांतस्थितिबंधबंधुरमपि प्रक्षीणदृष्टांतकं । वादेर्वादिगतपमाणमपि यै वाक्यं ।
(२१) प्रमाणस्थितं ते वागीश्वरपुंगवा जिनपतिप्रख्या बभूवुस्ततः ॥ २३ अथ जिनेश्वरसूरियतीश्वरा दिनकरा इब गोभरभास्वराः। भुवि विबोधितसत्कमला. कराः समुदिता वियति स्थितिसुन्दराः ॥ २४ जिन प्र
(२२) बोधा हतमोहयोधा जने विरजुर्जनितपबोधाः । ततः पदे पुण्यपदेऽदसीये गणेंद्र चर्या यतिधर्मधुर्याः॥ २५ निरुधानो गोभिः प्रकृतिजडधीनां विलसितं भ्रमभ्रश्यज्ज्योती रसदशकलाकेलि
(२३) विकलः । उदीतस्तत्पट्टे प्रतिहततमः कुग्रहमति नवीनोऽसौ चंद्रो जगनि जिनचंद्रो यतिपतिः ॥ २६ प्राकटयं पंचमारे दधति विधिपथश्रीबिलासप्रकारे धर्माधार सुसारे विपुलगिरिवरे मानतुंगे विहा