SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ३७८ श्री जैन श्वे. 1. 3३3. (४) राशास्थितौ । श्रेयो लोकयुगेपि निश्चितमितो लभ्यं ब्रुवाते नृणां तीर्थ राजगृहाभिधानमिह तत्कैः कैन संस्तूयते ॥ ४ तत्रच संसारापारपारावारपरपा. रपापणप्रवण महत्तमतीर्थे । श्री राजगृहम (५) हातीर्थे । गजेंद्राकारमहापोतपकारश्रीविपुलगिरिविपुलचूलापीठे सकल महीपालचक्रचूलाऽमाणिक्यमरीचिमंजरीपिंजरितचरणसरोजे । सुरत्राणश्रीसाहि पेरोजे महीमनुशासति । तदीय (६) नियोगान्मगधेषु मलिकबयोनाममण्डलेश्वरसमये । तदीयसेवक सह णास दुरदीनसाहाय्येन । यादाय निर्गुण खनिर्गुणि रंग भाजां ॥ पुंमौक्तिकावलि रलंकुरुते सुराज्यं वक्षः श्रुती अपि शिरः (७) सुतरां सुतारा सोयं विभाति भुवि मंत्रिदलीवं वंशः ॥ ५ वंशमुत्रपवित्रधीः सहजपालाख्यः मुख्यः सतां जज्ञेऽनन्यसमानसद्गुणमश्रृिगारितांगः पुरा । तत्सूनुस्तु जनस्तुतस्तिहुणपालेति प्रतीतो भव । (८) जातस्तस्य कुले सुधांशुधवले राहाभिधानी धनी ॥ ६ तस्यात्मजोजनि च ठक्कुर मंडनाख्यः सद्धर्मकर्मविधिशिष्टजनेषु मुख्यः । निःसीमशीलकमलादिगुणालिधाम जझे गृहेऽस्यः गृहिणी थिरदेवि नाम (९)॥ ७ पुत्रास्तयोः समभवन् भुवने विचित्राः पंचात्र संततिभृतः सुगुणैः पवित्राः । तत्रादिमास्त्रय इमे सहदेवकामदेवाभिधाममहराज इति प्रतीताः ॥ तुर्यः पुनर्जयति संप्रति वच्छराजः श्रीमा (१०) न सुबुद्धिलघुबांधवदेवराजः । याभ्यां जडाधिकतया धनपंकपूर्वदेशेपि धर्मरथधुर्यपदं प्रपेद।। ९ प्रथममनवमाया बच्छराजस्य जाया समजनि रतनीति स्फीति सन्नीतिरीतिः । प्रभवति पहराजः सद्गु (११) णश्रीसमाजः सुत इत इह मुख्यस्तत्परचोढराख्य- ॥ १० द्वितीया च प्रिया भाति वीधीरिति विधिप्रिया । धनसिंहादयश्चास्याः सुता बहुरमाश्रिताः ॥ ११ अजनि च दयिताद्या देवराजस्य राजी गुणम (१२) णिमय तारा पारश्रृंगारसारा । स्म भवति तनुजातो धमसिंहोत्र धुर्यस्तदनु च गुणराजः सत्कलाकेलिवर्यः ॥ १२ अपरमथ कलत्रं पद्मिनी तस्य गेहे तत उरुगुणजातः पीमराजोंगजातः। प्रथम उदितपद्मः पद्म (१३) सिंहो द्वितीयस्तदपर घडसिंहः पुत्रिका चाच्छरीति ॥ १३ इतश्च॥ श्रीवर्द्धमानजिनशासनमूलकंदः पुण्यात्मनां समुपदर्शितमुक्तिभंदः सिद्धांतसूत्ररचकोगणभृतसुधर्मनामाजनि प्रथमकोऽत्रयुग
SR No.536512
Book TitleJain Shwetambar Conference Herald 1916 Book 12
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherJain Shwetambar Conference
Publication Year1916
Total Pages264
LanguageGujarati
ClassificationMagazine, India_Jain Shwetambar Conference Herald, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy