________________
३७८
श्री जैन श्वे. 1. 3३3. (४) राशास्थितौ । श्रेयो लोकयुगेपि निश्चितमितो लभ्यं ब्रुवाते नृणां तीर्थ राजगृहाभिधानमिह तत्कैः कैन संस्तूयते ॥ ४ तत्रच संसारापारपारावारपरपा. रपापणप्रवण महत्तमतीर्थे । श्री राजगृहम
(५) हातीर्थे । गजेंद्राकारमहापोतपकारश्रीविपुलगिरिविपुलचूलापीठे सकल महीपालचक्रचूलाऽमाणिक्यमरीचिमंजरीपिंजरितचरणसरोजे । सुरत्राणश्रीसाहि पेरोजे महीमनुशासति । तदीय
(६) नियोगान्मगधेषु मलिकबयोनाममण्डलेश्वरसमये । तदीयसेवक सह णास दुरदीनसाहाय्येन । यादाय निर्गुण खनिर्गुणि रंग भाजां ॥ पुंमौक्तिकावलि रलंकुरुते सुराज्यं वक्षः श्रुती अपि शिरः
(७) सुतरां सुतारा सोयं विभाति भुवि मंत्रिदलीवं वंशः ॥ ५ वंशमुत्रपवित्रधीः सहजपालाख्यः मुख्यः सतां जज्ञेऽनन्यसमानसद्गुणमश्रृिगारितांगः पुरा । तत्सूनुस्तु जनस्तुतस्तिहुणपालेति प्रतीतो भव ।
(८) जातस्तस्य कुले सुधांशुधवले राहाभिधानी धनी ॥ ६ तस्यात्मजोजनि च ठक्कुर मंडनाख्यः सद्धर्मकर्मविधिशिष्टजनेषु मुख्यः । निःसीमशीलकमलादिगुणालिधाम जझे गृहेऽस्यः गृहिणी थिरदेवि नाम
(९)॥ ७ पुत्रास्तयोः समभवन् भुवने विचित्राः पंचात्र संततिभृतः सुगुणैः पवित्राः । तत्रादिमास्त्रय इमे सहदेवकामदेवाभिधाममहराज इति प्रतीताः ॥ तुर्यः पुनर्जयति संप्रति वच्छराजः श्रीमा
(१०) न सुबुद्धिलघुबांधवदेवराजः । याभ्यां जडाधिकतया धनपंकपूर्वदेशेपि धर्मरथधुर्यपदं प्रपेद।। ९ प्रथममनवमाया बच्छराजस्य जाया समजनि रतनीति स्फीति सन्नीतिरीतिः । प्रभवति पहराजः सद्गु
(११) णश्रीसमाजः सुत इत इह मुख्यस्तत्परचोढराख्य- ॥ १० द्वितीया च प्रिया भाति वीधीरिति विधिप्रिया । धनसिंहादयश्चास्याः सुता बहुरमाश्रिताः ॥ ११ अजनि च दयिताद्या देवराजस्य राजी गुणम
(१२) णिमय तारा पारश्रृंगारसारा । स्म भवति तनुजातो धमसिंहोत्र धुर्यस्तदनु च गुणराजः सत्कलाकेलिवर्यः ॥ १२ अपरमथ कलत्रं पद्मिनी तस्य गेहे तत उरुगुणजातः पीमराजोंगजातः। प्रथम उदितपद्मः पद्म
(१३) सिंहो द्वितीयस्तदपर घडसिंहः पुत्रिका चाच्छरीति ॥ १३ इतश्च॥ श्रीवर्द्धमानजिनशासनमूलकंदः पुण्यात्मनां समुपदर्शितमुक्तिभंदः सिद्धांतसूत्ररचकोगणभृतसुधर्मनामाजनि प्रथमकोऽत्रयुग