________________
એક એતિહાસિક પ્રશસ્તિ.
४२५
अथ चरामाहः पर्वतश्च प्रथितगुणगणौ तेषु वा सं सृजन्तौ
प्रौढ श्रीस्तंभतीर्थावयवरनगरे प्रोल्लसत्कीर्तिभाजौ । इभ्यश्रेणीषु मुख्यौ निजगुरुचरणांभोजभृगायमाणौ
मानातीतोत्सवौधैः प्रवचनमभितो भासयंतावभूताम् ॥७॥ अष्टाषष्टादिवर्षत्रितयमनुमहाभीषणे संपत्ते ।
दुर्भिक्षे लोकलक्षक्षयकृतिनितरां कल्पकालोपमाने । सत्रागारत्रयं यः प्रतिदिनमधमोत्कृष्टमध्यप्रभेदात्
मोदात्यावर्त्तयेतां निजविभव वरैःसद्दयावासनाभ्याम् ॥८॥ श्रीमच्छ→जयाद्रौ प्रवरतरगिरी रैवते चार्बुदे च
श्रीजीरापल्लिपार्श्वप्रभृतिषु निखिलेष्वन्यतीर्थेषु भावात् । वापं चाप्य प्रकामं प्रचुरतरधनं स्वीयमात्मीय आत्मा ___ चक्रे याभ्यां पवित्रः प्रविततः मुकृतैश्चापरैरप्युदारैः ॥९॥ अथ चतत्राप्यभूत् पर्वतनामधेयः समस्तलोकोत्तम भागधेयः । विशेषमुक्ष्याहत धर्मकर्मा-(?) सक्तः समासन्न समस्त शर्मा॥१०॥ गार्हस्थ्यपि स्थितो यः श्रमणगण इवात्यन्तनिःसंगत्ति___ यावृत्तव्यापिमोहप्रमुखसममहान्तर्भवारिप्रवृत्तिः। सञ्चित्तत्यागकारी परिमितविकृतिद्रव्यसंख्याधिकारी
रागद्वेषापसारी परिहतविषयः पापपंकापहारी ॥११॥ आवश्यकं द्विः सततं सृजेद यः पूजां त्रिसंध्यं च जिनेश्वरस्य सदागमार्थ च गुरोः समीपे श्रृणोत्युभाकणि गुणानुरागी॥१२॥ विशेषपर्वण्यनिशं विधत्ते चतुर्दशी मुख्य उपोषणाद्यम् ।
तपो विशे पोषधपौ] पधं च त्यक्ता गृहारंभभरं समं यः॥१३॥ साधर्मिकाणां विविधान् महोत्सवान् श्री संघवात्सल्यमुखांस्तनोति यः । श्री जैनसच्छासनभासनप्रथा प्रभाकरांशुपतिमान् महीयसः ॥१४॥ गार्हस्थ्यभावे स्थितवानपीति श्री धर्म्यकर्माणि निरंतरं सः। तनोति यद्वद्भवमध्यसंस्था योगी निजं यौगिककर्मजातम् ॥१५॥ इतश्च