SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ એક એતિહાસિક પ્રશસ્તિ. ४२५ अथ चरामाहः पर्वतश्च प्रथितगुणगणौ तेषु वा सं सृजन्तौ प्रौढ श्रीस्तंभतीर्थावयवरनगरे प्रोल्लसत्कीर्तिभाजौ । इभ्यश्रेणीषु मुख्यौ निजगुरुचरणांभोजभृगायमाणौ मानातीतोत्सवौधैः प्रवचनमभितो भासयंतावभूताम् ॥७॥ अष्टाषष्टादिवर्षत्रितयमनुमहाभीषणे संपत्ते । दुर्भिक्षे लोकलक्षक्षयकृतिनितरां कल्पकालोपमाने । सत्रागारत्रयं यः प्रतिदिनमधमोत्कृष्टमध्यप्रभेदात् मोदात्यावर्त्तयेतां निजविभव वरैःसद्दयावासनाभ्याम् ॥८॥ श्रीमच्छ→जयाद्रौ प्रवरतरगिरी रैवते चार्बुदे च श्रीजीरापल्लिपार्श्वप्रभृतिषु निखिलेष्वन्यतीर्थेषु भावात् । वापं चाप्य प्रकामं प्रचुरतरधनं स्वीयमात्मीय आत्मा ___ चक्रे याभ्यां पवित्रः प्रविततः मुकृतैश्चापरैरप्युदारैः ॥९॥ अथ चतत्राप्यभूत् पर्वतनामधेयः समस्तलोकोत्तम भागधेयः । विशेषमुक्ष्याहत धर्मकर्मा-(?) सक्तः समासन्न समस्त शर्मा॥१०॥ गार्हस्थ्यपि स्थितो यः श्रमणगण इवात्यन्तनिःसंगत्ति___ यावृत्तव्यापिमोहप्रमुखसममहान्तर्भवारिप्रवृत्तिः। सञ्चित्तत्यागकारी परिमितविकृतिद्रव्यसंख्याधिकारी रागद्वेषापसारी परिहतविषयः पापपंकापहारी ॥११॥ आवश्यकं द्विः सततं सृजेद यः पूजां त्रिसंध्यं च जिनेश्वरस्य सदागमार्थ च गुरोः समीपे श्रृणोत्युभाकणि गुणानुरागी॥१२॥ विशेषपर्वण्यनिशं विधत्ते चतुर्दशी मुख्य उपोषणाद्यम् । तपो विशे पोषधपौ] पधं च त्यक्ता गृहारंभभरं समं यः॥१३॥ साधर्मिकाणां विविधान् महोत्सवान् श्री संघवात्सल्यमुखांस्तनोति यः । श्री जैनसच्छासनभासनप्रथा प्रभाकरांशुपतिमान् महीयसः ॥१४॥ गार्हस्थ्यभावे स्थितवानपीति श्री धर्म्यकर्माणि निरंतरं सः। तनोति यद्वद्भवमध्यसंस्था योगी निजं यौगिककर्मजातम् ॥१५॥ इतश्च
SR No.536509
Book TitleJain Shwetambar Conference Herald 1913 Book 09
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherJain Shwetambar Conference
Publication Year1913
Total Pages420
LanguageGujarati
ClassificationMagazine, India_Jain Shwetambar Conference Herald, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy