SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ४२५ - જૈન કૅન્ફરન્સ હૅલ્ડિ. एक ऐतिहासिक प्रशस्ति. एक मोढ ज्ञातिना जैन शेठे करेली जिन प्रभावना. वर्षे द्वादशकं विधाय विविधं तीवं तपो दुस्तपं दृष्टादृष्टचतुष्टयं प्रविततं निर्मूलमुन्मूल्य च । विश्वालोकक केवलं च विमलं संपाप्य संदर्शितो धर्मो येन चतुर्विधः स भगवान् वीरोऽस्तुवः श्रेयसे ॥१॥ श्रीमत्तीर्थाधिनौथरसुरसुरनरैः संकुलायां सभायां पूर्व व्याख्यायि यार्चाक तदनु गणधरैः सूत्रता संदिदेसे ।? निश्शेषांगिव्रजानामु [प]कृति कृतयेन्यत्कृतान्य प्रवादा जीयादेकादशांगी शिवपदसुखदा सा सदा विश्वविश्वे ॥२॥ मोढज्ञात्युदयक्षमाधरशिखा भूषाविधि द्योमणि जेज्ञे ठक्कुररत्नसिंह इति ह श्राद्धः प्रसिद्धः पुरा । पुत्रस्तस्य बभूव बन्धुरगुणः श्रीजैनधर्माध्वगः साल्हाको दयिता च तस्य समभूद् बूटीति नाना श्रुता॥३॥ मेघाहः प्रथमः समस्तजनतास्तुत्यो द्वितीयस्तथा वाघाख्यो व्यवहारिवविदितो रामस्तृतीयस्तथा । तुर्यः पर्वतनामकश्च विविध श्री धर्मबद्धादरा चत्वारस्तनयास्तयोः समभवनेते क्रमाद्विश्रुताः पूर्वामुचूः सोमान कला (?) सतीषु रेखा ललकूर्द्वितीया रूदीस्तथा दे मतिका च जाये स्तूरमीषां दयिता अभूवन् मेघाकस्याभूत् सुतो नर्मदाख्यः ख्यातःक्ष्मायां न्यक्षदेशेषु मुख्यः । रामाकस्याथाभवद् वत्सराजः स्वच्छस्वान्तः सजनानां प्रशस्यः । ॥६॥ ॥४॥
SR No.536509
Book TitleJain Shwetambar Conference Herald 1913 Book 09
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherJain Shwetambar Conference
Publication Year1913
Total Pages420
LanguageGujarati
ClassificationMagazine, India_Jain Shwetambar Conference Herald, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy