________________
४२५
- જૈન કૅન્ફરન્સ હૅલ્ડિ.
एक ऐतिहासिक प्रशस्ति.
एक मोढ ज्ञातिना जैन शेठे करेली जिन प्रभावना.
वर्षे द्वादशकं विधाय विविधं तीवं तपो दुस्तपं
दृष्टादृष्टचतुष्टयं प्रविततं निर्मूलमुन्मूल्य च । विश्वालोकक केवलं च विमलं संपाप्य संदर्शितो
धर्मो येन चतुर्विधः स भगवान् वीरोऽस्तुवः श्रेयसे ॥१॥ श्रीमत्तीर्थाधिनौथरसुरसुरनरैः संकुलायां सभायां
पूर्व व्याख्यायि यार्चाक तदनु गणधरैः सूत्रता संदिदेसे ।? निश्शेषांगिव्रजानामु [प]कृति कृतयेन्यत्कृतान्य प्रवादा
जीयादेकादशांगी शिवपदसुखदा सा सदा विश्वविश्वे ॥२॥ मोढज्ञात्युदयक्षमाधरशिखा भूषाविधि द्योमणि
जेज्ञे ठक्कुररत्नसिंह इति ह श्राद्धः प्रसिद्धः पुरा । पुत्रस्तस्य बभूव बन्धुरगुणः श्रीजैनधर्माध्वगः
साल्हाको दयिता च तस्य समभूद् बूटीति नाना श्रुता॥३॥ मेघाहः प्रथमः समस्तजनतास्तुत्यो द्वितीयस्तथा
वाघाख्यो व्यवहारिवविदितो रामस्तृतीयस्तथा । तुर्यः पर्वतनामकश्च विविध श्री धर्मबद्धादरा
चत्वारस्तनयास्तयोः समभवनेते क्रमाद्विश्रुताः पूर्वामुचूः सोमान कला (?)
सतीषु रेखा ललकूर्द्वितीया रूदीस्तथा दे मतिका च जाये
स्तूरमीषां दयिता अभूवन् मेघाकस्याभूत् सुतो नर्मदाख्यः
ख्यातःक्ष्मायां न्यक्षदेशेषु मुख्यः । रामाकस्याथाभवद् वत्सराजः
स्वच्छस्वान्तः सजनानां प्रशस्यः । ॥६॥
॥४॥