________________
(१०)
श्वाभिभूता अभवन् । xxx सर्वा अकुशलक्रिया: प्रतिविरताः । व्याधितानां सत्त्वानां व्याधयः उपशान्ताः । क्षुत्पिपासिताना स०क्षुत्पिपासा प्रस्रब्धा अभूवन् । मद्यमदमत्तानां च स० मदापगमः संवृत्तः उन्मत्तैश्च स्मृतिः प्रतिलब्धा। चक्षुर्विकलैश्च स० चक्षुः प्रतिलब्धम् । श्रोतोषिकलेश्न स० श्रोतः । मुखप्रत्यङ्ग-विकलेन्द्रियाश्च अविकलेन्द्रियाः संवृत्ताः। दारश्चै धनानि प्रतिलब्धानि। बन्धनबद्धाश्च बन्धनेभ्यः विमुक्ताः। आवीचिमादि कृत्वा सर्वनैरयिकाणां सत्त्वानां सर्वकारणाद् दुःखं तस्मिन् समये प्रसस्तम् । तिर्यग्योनिगतानामन्याऽन्यं भक्षणादिदुःखम् , यमलोकिकानां स० क्षुत्पिपासादिदुःखं व्युपशान्तमभूत् । पृ० ९८ " यथा च ज्वलनः शान्तः सर्वा नद्यः स्ववस्थिताः । सूक्ष्मं च कम्पते भूमिः भविता तत्वदर्शकः ॥
पृ० ११२ ३ “दिकुमार्योऽष्टाधोलोकवासिन्यः कम्पितासनाः । ३ “इति हे भिक्षवः ! जाते बोधिसत्त्वे मातुः अर्हजन्माऽवधेत्विाऽभ्येयुस्तत्सूतिवेश्मनि ॥३ कुक्षिपार्श्वमक्षतमनुपहतमभवद् यथा पूर्व तथा पश्चात् भोगंकरा भोगवती सुभोगा भोगमालिनी। त्रिभविष्यदम्बुकूपाः प्रादुरभवन् । अपि च सुगन्धसुमित्रा वत्समित्रा च पुष्पमाला त्वनिन्दिता ॥ तैलपुष्करिण्यः पञ्च अप्सरःसहस्राणि दिव्यगन्धनत्वा संवर्तेनाऽशोधयन् क्ष्मामायोजनमितो गृहात् ॥
परिवासिततैलपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य मेघकरा मेघवती सुमेघा मेघमालिनी । तोयधारा विचित्रा च वारिषेणा बलाहकाः ॥६॥
सुजातजातताम् , अक्लान्तकायतां च परिपृच्छन्ति
स्म । पञ्च च अप्सरःस० दिव्यानुलेपनपरिगृहीअष्टोर्ध्वलोकादेत्यैतास्तत्र गन्धाम्बु-पुष्पौघवर्षे
तानि बोधि० सुजात० ५० । पञ्च अप्सरःसहहर्षाद् वि
स्राणि दिव्यदारकचीवरपरि० बो० सु० प० । अथ नन्दोत्तरानन्दे आनन्दा नन्दिवर्धिनी। पञ्च च अप्सरःस० दारकाऽऽभरणपरि० बो० सु० विजया वैजयन्ती च जयन्ती चापराजिता ॥ ८॥ ५० । पञ्च च अप्सरःस० दिव्यतुर्यसंगीतिसंएताः पूर्वरुचकादेत्य विलोकनार्थ दर्पणमने धरन्ति । प्रभणितेन बा० सु. ५० । यावन्तश्व इह जम्बु