________________
(4) परिशिष्ट
कल्पसूत्र
44
१
न खलुं एवं भूअं न एयं भव्यं न एवं भावस्सं-जं णं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा. अंतकुलेसु वा पंत कुलेसु वा तुच्छ कुलेसु वा दरिद्दकुलेसु वा किवणकुलेसु वा भिक्खामकुले वा माहणकुलेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा । एवं खलु अरि० च० ब० वा० उग्गकुलेसु वा भोगकुलेसु वा राइणकुलेसु वा इक्खागकुलेसु खत्तियकुलेसु वा हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलबसेसु आयाइंसु वा आयाइति वा आयाइस्संति वा ॥
२ " तेणं कालेणं तेणं समएणं समणे भगवं महावीरे XXX उच्च णगएसु गहेसु पढमे चंदजो सोमासु दिसासु वितिमिरासु विसुद्रासु जइए सबसणे पाहणाणुकूलंसि भूमिसपिसि मारुयंसि पवायंसि निफन्नमेहणीयंसि कालंसि पमुइयपक्कीलिए जणवसु X X दारयं पयाया " सुवो० पृ० १२६
अचेतना अपि दिशः प्रसेदुर्मुदिता इव वायवोऽपि सुखस्पर्शा मन्दं मन्दं ववुस्तदा ||
उद्योत त्रिजगत्यासीद् दध्वान दिवि दुन्दुभिः । नारका अध्यमोदन्त भूरयुच्छ्वासमासदत् ।
ललितविस्तर
१ " किं कारणं हि भिक्षवः ! बोधिसत्त्वः कुलविलोकितं विलोकयति स्म ? न बोधिसत्त्वा होनकुलेषु उपपद्यन्ते चण्डालकुलेषु वा बेणुकारकुलेषु वा रथकारकुलेषु वा पुक्कसकुलेषु वा । अथ तर्हि कुलद्वये एव उपपद्यन्ते-ब्राह्मणकुले, क्षत्रियकुले च । तत्र यदा ब्राह्मणगुरुको लोको भवति तदा ब्राह्मणकुलेषु उप०, यदा क्षत्रियगुरुको लोको भवति तदा क्षत्रियकुले उपपद्यन्ते "
-५० २१
२. " यदा बोधिसत्त्वश्वरमभविक जायते यदा च अनुत्तरां सम्यक्संबोधिमभिसंबध्यते तदा अस्य इमानि एवंरूपाणि ऋद्विप्रातिहार्याणि भवन्तिः
तस्मिन् खलु पुनर्भिक्षवः ! समये संहर्षितरोमकूपजाताः सर्वसत्त्वा अभूवन् । महतश्च पृथिवीचालस्य लोके प्रादुर्भावोऽभूत् भैरवस्य रोमहर्षणस्य । अघट्टितानि च दिव्यमानुष्यकाणि तूर्याणि संप्रवादितानि सर्वर्तुकालिकाश्च वृक्षास्तस्मिन् X संकुसुमिताः फलिताश्च । विशुद्धाच्च गगनतलात् मेघशब्दः श्रूयते स्म । अपगतमेघाच्च गगनाच्छनैः सूक्ष्मसूक्ष्मो देवः प्रवर्षति स्म । नानादिव्यकुसुमवखआभरण - गन्ध-चूर्ण-व्यामिश्राः परमसुखसंस्पर्शाश्च सौम्याः सुगन्धवाताः प्रवायन्ति स्म । व्यपगततमोरजो-धूमनिहाराश्च सर्वा दिश सुप्रसन्ना विराजन्ते स्म । उपरिष्टाच्चान्तरिक्षाद् अदृश्या गम्भीरा महाब्रह्मघोषा श्रूयते स्म । सर्वेन्द्र-सूर्य-शक्र-ब्रह्म-लोकपालप्रभा