SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ एताश्च सामानिकानां प्रत्येकं चत्वारिंशच्छतैर्युताः। द्वीपे बाह्या पञ्चाऽभिज्ञा ऋषयस्ते सर्वे गगनतलेन महत्तराभिः प्रत्येकं तथा चतसृभिर्युताः ॥ आगत्य राज्ञः शुद्धोदनस्य पुरतः स्थित्वा जयवृद्धिअङ्गरक्षैः षोडशभिः सहस्रैः सप्तभिस्तथा । मनुश्रावयन्ति स्म। ०११० कटकैस्तदधीशैश्च सुरैश्चान्यैर्महर्दिभिः ॥२०॥ 'अथ तस्मिन् समये षष्टिअप्सरःशतसहस्राणि कामावचरदेवेभ्य उपसंक्रम्य मायादेव्या उपस्थाने परिचयाँ कुर्वन्ति स्म ।' पृ० ९५ શ્રી મહાવીર ભગવાનના અતિશય શ્રી બુદ્ધભગવાનના અતિશય ४ खे धर्मचक्रं चमराः सपादपीठं मृगेन्द्रासन- ४ तस्य प्रक्रामत उपरि अन्तरीक्षे अपरिगृहीतं मुज्वलं च। छत्रत्रयं रत्नमयध्वजोंहिन्यासे च दिव्यश्वेतं विपुलं छत्रम् चामरशुभे गच्छन्तमनुचामिकरपङ्कजानि॥ गन्छन्ति स्म । यत्र यत्र बोधिसत्त्वः पदमुत्क्षिपति स्म अभिधानचिन्तामणि कांड १ श्लो. ६१ तत्र पद्मानि प्रादुर्भवन्ति स्म ॥ पृ० ९६
SR No.536287
Book TitleJain Yug 1984
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherJain Shwetambar Conference
Publication Year1984
Total Pages622
LanguageGujarati
ClassificationMagazine, India_Jain Yug, & India
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy