________________
४८ब
જૈન યુગ
ભાદ્રપદ-આધિન ૧૯૮૩ बत्तीसो पाटो
विवाया नाहियवाओसंति पंच महन्भूया इहमेगेसिमाहिया । पुढवी आऊ तेऊ वा वाउ आगासपंचमा ॥ ७ ॥ एए पंच महन्भूया तेब्भो एगो त्ति आहिया । अह तेसि विणासेणं विणासो होइ देहिणो॥ बम्हवायो-अबीयवायोजहा य पुढवीथूमे एगे नाणाहि दीसइ । एवं भो ! कसिणे लोए विन्नू नाणाहि दीसइ ॥९ अकिरियावायो
कुव्वं च कारयं चेव सव् कुव्वं न विज्जइ ।
एवं अकारओ अप्पा एवं ते उ पगम्भिया ॥ १३ ॥ खंधवायो
पंच खंधे वयंतेगे बाला उ खणजोइणो ।
अण्णो अणण्णो णेवाहु हेउयं च अहेउयं ॥ १७ ॥ धाउवायो
पुढवी आऊ तेऊ य तहा वाऊ य एगओ।
चत्तारि धाउणो रूवं एवमाहंसु जाणया ।। १८ नियतिवायो
न तं सयं कर्ड दुक्खं को अन्नकडं च णं । सुहं वा जइ वा दुक्ख सेहियं वा असेहियं ॥२ सयं कडं न अण्णेहिं वेदयंति पुढो जिया । संगइअं तं तहा तेसिं इहमेगेसि आहयं ॥३
-सूअगडंगं, पढमं अज्झयणं. वीरत्थुतीहत्थीसु एरावणमाहु णाए सीहो मिगाणं सलिलाण गंगा। पक्खीसु वा गरुले वेणुदेवो निव्वाणवादीणिह नायपुत्ते ॥२१ जोहेसु णाए जह वीससेणे पुप्फेसु वा जह अरविंदमाहु । खत्तीण सेढे जह दंतवक्के इसीण सेढे तह वद्धमाणे ॥२२ दाणाण सेढे अभयप्पयाणं सच्चेसु वा अणवज वयंति । तषेसु वा उत्तम बंभचेरं लोगुत्तमे समणे नायपुत्ते ॥२३
सूअगडंग, ६ वीरत्युति अज्झयणं.