________________
પ્રાકૃત-પાઠાવલી को जिंदइ नीययमे गरुययरे को पसंसिउ तरइ । सामण्णं चिय ठाणं थुईण परिणिदियाणं च ॥ ८२ अत्यालोअणतरला इयरकईणं भमंति बुद्धीओ । अत्थ चेय निरारंभौति हिययं कइंदाणं ॥ ८६ .
-उडवहो.
पणवीसो पाढो
कुमरवाल-वायामो पंकयकेसरकंती अकिलिन्नो हरिचवेलचविलो सो। सकिसरकिलित्तदामो निवो पयट्टो समं काउं ॥ १ गुरुमणथेणो रेवइदेअर-सीअदिअराण बलथूणो । काही विअणं सो सयं अवेअणो मल्लसेलाणं ।। २ तस्स सणिच्छरपिउणो व्व करहयं सिंधवं व मल्लकुलं । घम्मजलोल्लं जायं ससिन्नपरसेन्नमहिअं पि ॥३ मुरवेरिओ व रक्खिअदइच्चकयवइरदइवयसइन्नो । गेण्हीअ स तत्थ धणुं कइलाससओ व्व केलासे ॥ ४ देव्वालक्खो दइवे वि असंको महिअले नवदइव्वं । उच्चअनीचअलक्खे अणचुक्को अवरधीरहरो ॥ ५ अन्नन्नं जोहेहिं सलाहिओ तह बुहेहि अन्नोन्नं । मणहरसरलिअकुंचिअ-उहयपवट्ठो सरे वुटो ॥६ कण्णो वलिअमणोहरपउट्टकरसररुहेण नरवइणो । लंबिरनालसरोरुहवतंसिओ वाऽऽसि संधाणे ॥ ७ कयदुजणसिरविअणं सिरकुसुमाहरणम् अणसिओ विअणं । आवज्जिअवाइअआउज्जस्सादिद्वपुडदलणं ॥ ८ मूसासवलिअचिबुओ अकासि सो गउअपुंछयमुहेहिं । गाअंक-कोंचरिउ-सुदेरं पत्तो धणुहसुंडो ॥९
-कुमारवालचरिश्र, बीओ सग्गो.