________________
પ્રાકૃત-પાઠાવલી चित्तमंतमचित्तं वा अप्पं वा जइ वा बहुं। . न गिण्हइ अदत्तं जो
तं वयं० दिव्व-माणुस्स-तेरिच्छं जो न सेवेइ मेहुणं । मणसा काय-वक्केण
तं वयं० जहा पोम्म जले जायं नोवलिप्पइ वारिणा। एवं अलित्तं कामेहि तं वयं० अलोलुयं मुहाजीवि अणगारं अकिंचणं ।
असंसत्तं गिहत्थेहि, तं वयं० नवि मुंडिएण समणो न ॐकारेण बंभणो।
न मुणी रण्णवासेणं कुसचीरेण न तावसो ॥ समयाए समणो होइ, बंभचेरेण बंभणो।
मोणेण य मुणी होइ, तवेणं होइ तावसो॥ कम्मुणा भणो होइ, क० होइ खत्तिओ। वइस्सो क० हो० मुद्दो हवइ क०॥
एए पाउक्करे बुद्ध जेहिं होइ सिणायओ। सव्वकम्मविणिमुकं
तं वयं० एवं गुणसमाउत्ता जे हवंति दिउत्तमा । ते समत्था उ उद्धत्तं परं अप्पाणमेव य ॥
--उत्तरज्झयमाई.
तेवीसमो पाढो
रामवणवासो चाउव्वण्णं च जणं आपुच्छेऊण निग्गओ रामो। वइदेही वि य ससुरं पणमइ परमेण विणयेणं ॥ १०३ सव्वाण सासुयाणं, काऊण चलणवन्दणं सीया। सहियायणं च निययं आपुच्छिय निग्गया एत्तो ॥ १०४ गन्तूण समाढत्तं, रामं दट्टण लक्खणो रुट्ठो। ताएण अयसबहुलं कह एवं पत्थियं कज्जं ॥ १०५ एत्य नरिंदाण जए परिवाडीआगयं हवइ रज ।