________________
३७
પ્રાકૃત-પાઠાવલી "जं दुक्कडं ति मिच्छा तं चेव निसेवइ पुणो पावं । पञ्चक्खमुसाबाई मायानियडीपसंगो य॥"
-समणमुत्तयुत्ती.
नवमो पाढो
खामणं इच्छामि खमासमणो ! अन्भुट्टिओ मि अभिंतरपक्खियं खामेउं पारसण्हं दिवसाणं, पन्नरसहं राईणं जं किंचि अपत्तियं, परपत्तियं-भत्ते, पाणे, विणए, वेयावचे, आलावे, संलावे, उच्चासणे, समासणे, अंतरभासाए, उवरिभासाए-जं किंचि मज्झ विणयपरिहीणं मुहुमं वा, बायरं वा-तुब्भे जाणह, अहं न याणामि तस्स मिच्छा मि दुक्कडं.
आयरिए उवज्झाए सीसे साहम्मिए कुलगणे अ। जे मे केइ कसाया सव्वे तिविहेण खामेमि ॥ सव्वस्स समणसंघस्स भगवओ अंजलिं करिअ सीसे । सव्वे खमावइत्ता खमामि सव्वस्स अहयं पि । सव्वस्स जीवरासिस्स भावओ धम्मनिहिअनिअचित्तो। सव्वे खमावइत्ता खमामि सव्वस्स अहयं पि ॥ खामेमि सबजीवे सव्वे जीवा खमंतु मे मित्ती मे सबभूएसु वेरै मज्झं न केणइ ॥
-पडिफमणासुतं.
दसमो पाढो
नमोकारो नमो त्थु ते सिद्ध ! बुद्ध ! मुत्त ! नीरय ! निस्संग ! माणमूरण ! गुणरयणसागर ! मणन्त-मप्पमेय ! नमो त्थु ते महइमहावीर-वद्धमाणसामिस्स-नमो त्थु ते भगवओ।
-समणमुत्तं.
एगारसो पाढो
सिज्जंभवो वद्धमाणसामिणो चरमतित्थयरस्स सीसो तित्थसामी सुधम्मो नाम अणगारो आसि. तस्स वि य जंबुनामो. तस्स वि य पभवो. तस्सऽनया कयाई पुन्वरत्तावरत्तसमयम्मि