________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुबोधकुमुदाकर-17 विद्वान . सोमनाथ व्यासप्रति भज्ञात यथ
द्रुतविलम्बितमत्र नभौ भरौ ॥ ७॥ जरी जरौ वदन्ति पञ्चचामरम् ॥ ८॥ रसै जस जसा जलोद्धतगतिः ॥९॥ प्रमिताक्षरा जसससरुदिता ॥ १०॥ नयुगरयुगयुक्ता गौरी मता ॥११॥
अभिनवतामरसं नजजायः ॥ १२ ॥ अतिजगती-१३ वेदैश्च्छिन्नं म्तौ यसगा मत्तमयूरम् ॥ १॥
नजसजगैर्भवति मञ्जुभाषिणी ॥ २ ॥ म्नौ ज्नौ गः शिखिविरतिः प्रहर्षिणीयम् ॥ ३॥
अङ्गरुचिर्भचतुष्टयमन्तगुरुः ॥ ४ ॥ शक्वरी-१४ उक्ता वसन्ततिलका तमजा जगौगः ॥ १॥
ननभनलघुगेः प्रहरण-कलिता ॥२॥ अतिशक्वरी-१५ ननमनय युतेयं मालिनी भोगिभिन्ना ॥१॥ आष्टेः-१६ नजभजरैः सदा भवति वाणिनी गयुक्तैः ॥ १॥ अत्यष्टिः-१७ कुमारास्येच्छिन्ना यमनसभलगाः शिखरिणी ॥ १॥
जसौ जसयला गुरुर्वसुमतिस्तु पृथ्वी मता ॥ २ ॥ मन्दाक्रान्ता मभनततगा गोब्धिषभिर्यतिश्चत् ॥ ३ ॥
स्वरविरतिर्नजी भजजलासगु नर्कुटकम् ॥ ४ ॥ धृतिः-१८ नसतजभराः षड्भिनिगमैयतो हरिणी मता ॥१॥
नसमरभराः षड्भिर्वेविराम हरिणी पदम् ॥ २ ॥ अतिधृतिः-१९ सूर्यच्छिन् मसजस्तताः सगुरुवः शार्दूलविक्रीडितम् ॥ १॥ कृति:-२० सजजाभरौ सलगा यदा कथिता तदा किल गीतिका ॥१॥ प्रकृतिः-२१ म्नभ्नैर्यानां त्रयेण द्विमुनियतियुता स्रग्धरा कौर्तितेयम् ॥१॥
आकृति-२२ सप्तभकारयुतैकगुरुः कथितयमुदारतरा मदिरा ॥१॥ विकृतिः-२३ अद्रिभकारगुरुद्वितयैरिह
मत्तगजेन्द्रमिति प्रथमानम् ॥ १॥ सकृतिः-२४ अष्टभकारकृतं कथितं नु
सुभद्रकमेव किरीटमिदं किल ॥ १॥ अतिकृतिः-२५ यदि नागसकारकृतान्तगुरु
गदिता मुदिता हि नृपेण नृपश्रीः ॥१॥ उत्कृतिः-२६ नजभजजाजभी जलगयुग
विरतौ मुनयो वदन्ति हि सुधाकलशम् ॥ १॥ अन्यद्वितानम् । इत्युक्तादिप्रकरणम् ।
नयुगलमुनिरेफतो रेफवृद्धया मताश्चण्डवृष्टिप्रपातस्ततोर्णाणवव्यालजीभूतलीलाकरोद्दामशङ्खादयो दण्डकाः । इति दण्डकाः। સ્વા ૧૨.
For Private and Personal Use Only