________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। सुबोधकुमुदाकर-पूर्ण विकास ५'. सोमनाथ याana / Maa Aथ
:
भावप्रकाशिकायां वरवणिनीभावप्रकाशिनी सहचरी चरितार्थमगमत् । संवत् १८८६ माघमार्स शुक्लपक्षे नसिहजयन्त्यां भानुमतिवासरे स्वातिभे ।) - આ પછી “કલબ્દિક પ્રકાશ' નામના એક અત્યંત મહત્ત્વપૂર્ણ ગ્રંથ વિશે કેટલીક પ્રમાણભૂત (authentic) માહિતી આપીને પિતાને વિશે ઘણી સાચી વિગતો આપી છે. એ ગ્રંથનું भलत्वयि पोते. 'सर्वविद्योद्योत' में शीर्ष मा स्पष्ट ४२ छ.
કલન્દિકા પ્રકાશપ્રન્થ' એટલે આ જમાનામાં સંસ્કૃતમાં લખેલ એક જ્ઞાનકોષ જ (encyclopaedia) छे. सामान विषयोनु गितवार १एन रे छेतेन धान सारे न खलु धीमता कश्चिदविषयो नाम' में सिहासनु क्यान साथ छे.
‘કલન્દિકા પ્રકાશમાં ચાર વિભાગો છે અને કુલ શ્લોક ૧૩૫ છે. १ वेदप्रकाश ( २७ श्लोक )-वेदब्राह्मणलक्षणे, वेदभेदा: शाखाश्च । २ षडङ्गप्रकाश (३६ श्लोक )-शिक्षाव्याकरणनिरुक्तछन्दोज्योतिषकल्पानि ।
३ उपाङ्गप्रकाश (३५ श्लोक )-पुराणोपपुराणानि, धर्मशास्त्रं, पूर्वमीमांसा, उत्तरमीमांसा (मध्वरामानुजवल्लभनिम्बार्कशङ्कराचार्य सिद्धान्ताः), आन्वीक्षिकी-न्याय, वैशेषिक, साङख्य, योग, शैवशाक्तवैष्णवदर्शनानि । लिङ्गायतमहानुभावकापालिककौण्डिकसौगतआहतम्लेंच्छादीनां मतानि । म्लेंच्छे-यहूदी मसीहि मुसल्मान पारसीकाः, तेषां मतवर्णनं भेदसहितम् ।
४ उपवेदप्रकाश (३७ श्लोक )-आयुर्वेदः अष्टाङ्गसहितः, धनुर्वेदः, गान्धर्ववेदः । अर्थशास्त्रे वाहनशास्त्र, शिल्पशास्त्रं, वास्तुशास्त्रं, दकार्गलं, तरुपोषणं, कुणपजलं, तरुचिकित्सा, सूदशास्त्रं, नीतिशास्त्र-साहित्यशास्त्रं, ६४ कलाः, रसायनशास्त्र, अद्रवद्रव्यधर्माः जलादिद्रवद्रव्यधर्माणां धर्माः, वायुधर्मविद्या, ध्वनिविद्या, दर्शनानुशासनं, प्रकाशकिरणगतिमिति, भूगोलविद्या इतिहासविद्या च ।
આ વિષયસૂચીપરથી લેખકના ઊંડા અધ્યયન અને પરિપકવબુદ્ધિનું અનુમાન કરી શકાય. આ ગ્રંથ ઉપર જ એક સ્વતંત્ર લેખ લખીને આ બધાનું વિશેષ વિવરણ કરવાની ઈરછી છે, એટલે અહીં ટૂંકમાં જ આ ગ્રંથના વિષયેનું દિગ્દર્શન પૂરું કરું છું.
આ ગ્રંથના અંતે બે લેાકોમાં કવિ પોતાનું વંશવર્ણન આપે છે. તે ખૂબ મહત્વનું છે. १ आसीद्गुर्जरभूमिनिर्जरकुले शुद्धप्रधीरुद्धवः
तत्सूनोरथ शम्भुरामसुमतेरोङ्कारशर्मात्मजः । तज्जस्तदवाप्तशास्त्रनिवहः श्रीरामपद्भक्तिमान
भोलानाथबुधानुजोऽमुमकरोत् सोमः प्रकाशं शुभम् ॥ ३७॥ २ शके नवाङ्गसप्तिभूमिते [ १७६९ ] शिहू रपत्तने
वलक्षपक्षपूरणे शुचौ कुजेह्नि पूरितः । कलन्दिकाप्रकाश एष सोमनाथनिर्मितः समस्तसद्विनेयधीप्रकाशकोऽस्तु सन्मदे ॥ ३६॥
For Private and Personal Use Only