________________
(३) ग्रन्थ नं० १९८
लम्बाई – ११ इञ्च
प्रशस्ति-संग्रह
हनुमच्चरित्रम् (का० ना०)
कर्त्ता - ब्रह्माजित
विषय - चरित्र (प्रथमानुयोग)
भाषा-संस्कृत
चौडाई- -७ इञ्च
मङ्गलाचरण
सोधसिन्धुचन्द्राय सुव्रताय जिनेशिने । सुवताय नमो नित्यं धर्मशब्दार्थसिद्धये ॥१॥ वृषभाय जिनेन्द्राय वृषाय परमेष्ठिने । नित्यं स्वाम्यप्रकाशाय नमस्त्राता (?) सुतायिने ॥२॥ नमः श्रीचन्द्रनाथाय सर्वज्ञाय शिवाप्तये । अमन्दशर्मकन्दाय कन्दाय परमात्मने ॥३॥ शान्तिं कुर्यादनेकान्तबुद्धि सिद्ध्यर्थदायिनीम् । असाततीरजलधिमन्थने मन्दराचलः ||४|| श्रीमते बर्द्धमानाय नमः श्रेयाविधायिने । श्रधात्यायतिघाताय मुक्तिमार्गप्रदायिने ॥५॥ दुर्कीशपारसंसारपारावारैकतारकान् । प्रणौमि परितो नित्यमपरान् जिननायकान् ॥६॥ सार्द्धद्वयमिते द्वीपे सर्वान्तक विवज्जिते । सीमन्धरादिदेवानां पादपद्मान् प्रणौम्यहम् ॥७॥ वर्त्तन्ते भाविनोऽतीता विबुधालिप्रपूजिताः । - नौमि सर्वान् जिनान् जैनमतसिन्धुविधून सदा ॥८॥ आचाराङ्गादिभेदेन पूर्वान्तश्च प्रकीर्णकान् । निर्गतां जिनसद्वात् सारदां नौमि शारदाम् ॥६॥ यस्याः प्रसादतः सर्वो वितीर्य श्रुतसागरम् ।
पत्र सं ० - ६७