________________
किरण ४ ]
१६ - लिकेराम्बुना स यः ॥ बभूव = आव (स) रस-त१७ - स्मान् = नीति - शास्त्रार्थ - तत्त्ववित् । एक-मे१८ -त्र- - प्रलग्नारि - काण्डश्=चन्ड – पराक्रमः ॥ १६ आदित्यवर्मा पुत्रो - भूत् - तेजस = आदित्यव -
२० - तु ततः । तस्माद् = अवसर - आर्या भू (ज्) जितारि - - र् = धर्म्मवान् = नृपः ॥ चेमुल्य - चन्द्रपुर - ज
२१
२२ क्षमा भृत् साहाय्य - कारकात् । ततो-भू
२३ - दु= इन्द्रर ( रा ) ( ज ) स = त्याग = भोगवान्प्रतिसुन्दरः ॥
सिलार रट्टराज का नया शिलालेख और जैन-धर्म
दूसरे ताम्रपत्र पर :
२४ ( त ) स्मात् = प्रभूतभाग्यो - भूद भी ( मो ) भी २५ माभ - विक्रमः । तेजसा राहू (व)
२६ = ग्रस्त - चन्द्रमण्डल - उज्ज्वलः ॥ त२७ -तश्=च्= प्रावसरो राजा जातो-तीन (व) २८ विवेकवान् । प्राज्ञः प्राज्ञः पटुः
२६ सू (शू) रो धीरः परमरूपवान्। रह
.
३० - नाम् = प्राभवत्= तस्माद् = राजा पुण्यवतां व३१ - रः । नीतिज्ञो नीतिशास्त्र - आर्थ- वृद्ध-३२ - सेवी जितेन्द्रियः ॥ तस्य महामण्ड
३३ - लीक - श्री--रहार्य - राज - राज्ये । चन्द्रा =
३४ - कर्क - प्रवर्द्धमाने पूज्ये श्री वलिप
३५ ने ॥ पञ्चमहामठस्थान नगर ह
१३६ - जमान -- प्रधानामात्य - वर्गाः संवि
३७ - दितं (तः ) ॥ शक नृप- काल - अतीत-सं३८ - वत्सर नवशतेषु, द्वात्रिन्शद-अधि
३६ - केश्च = अतो-पि ६३२ साधारण
-स
४०
( ब ) तसर = आंतर्गत - पुष्य - बहुलं - प्रति४१ - पदिरवि-वारे उत्तरायण-संका
४२ न्तौ समस्त - - - राज = श्रावली - समलङ्कृ४३ तः ( त ) श्री रट्टराजेन स्व हस्तेन हस्त-- -ओ४४ दकं कृत्वा वा (ब्रा) ह्मण -- सेनावई - नाग४५ - मैय -- सुत -- सङ्कमयैस्य कल्वाल-
४६ भक्त - भ्रामाद् = वेङ्गणक्षेत्र - इत्यादि... "
१५१