________________
१६
(७) ग्रन्थ नं० २०७
ख
लम्बाई १२। इञ्च
भास्कर
जिनयज्ञफलोदयः
कर्त्ता - मुनि कल्याणकीर्ति
विषय – पूजाफलविवरण भाषा-संस्कृत
चौडाई ७॥ इञ्च
मङ्गलाचरण
सर्वज्ञ सर्वविद्यानां विधातारं जिनाधिपम् । हिरण्यगर्भ नाभेयं वन्देऽहं विबुधावितम् ॥१॥ अन्यानपि जिनान्नत्वा तथागणधरादिकान् । कथ्यते मुक्तिसम्प्राप्त्यै जिनयज्ञफलोदयः ॥२॥ जयललितको मद् गुरुर्मुनिपुङ्गवः । देवचन्द्रमुनीन्द्राच्र्योदयापालः प्रसन्नधीः ॥३॥ मादृशोऽपि च यच्छक्तिजिनयज्ञफलोदयः । (?) न तच्चित्र क्रमायातगुरुपर्वावलम्बनात् ॥४॥ कल्याणकीर्त्तिदेवस्य भारतीकविवेधसः ।
सतां चेतसि पीयूषधारां धत्ते निरन्तरम् ॥५॥ वृद्धिं व्रजति विज्ञानं कीर्त्तिश्चरति निर्मला । प्रयाति दुरितं दूरं जिनयज्ञफलस्तुतेः ॥६॥ मध्यभाग – (पृष्ठ ४१ श्लोक १६ )
जिनशासनमासाद्य ये सम्यक्त्वसमन्वितम् । • सद्व्रतं नहि कुर्वन्ति म्लेच्छास्ते पशुभिः समाः ॥१६॥ दुर्गन्धिविग्रहाः क्रूराः सर्वलोकतिरस्कृताः । कारणपङ्गुविवर्णाङ्गाः मलिनच्छिद्रवाससः ॥२०॥ विरूपा विगतच्छाया धनबन्धुविवर्जिताः । लभन्ते यन्नरा दुःखं तत्फलं पापकर्मणः ॥२१॥
[ भाग - २
पत्र संख्या ८६