________________
१०
भास्कर
[ भाग २
सेनवीरसुवीर्यभद्रसमाख्यया मुनिपुङ्गवाः नन्दिचन्द्रसुकीर्त्तिभूषण संज्ञया ऋषिसत्तमाः । सिंहसागरकुंभ (?) आस्रवनामभिर्यतिनायकाः । देवनागसुदन्ततुंगसमाह्वयैर्मुनयेोऽभवन् ॥१७॥ तेभ्यो नमस्कृत्य मया मुनिभ्यः शास्त्रोदधेः सूक्तिमर्णीश्च लब्ध्वा । हारं विरच्यार्यजनेापयेोग्यं जिनेन्द्र कल्याण विधिर्व्यधायि ॥ १८ ॥ वीराचार्य सुपूज्यपाद जिनसेनाचार्य संभाषितो यः पूर्व गुणभद्रसूरिवसुनन्दीन्द्रादिनन्य र्जितः । यश्वाशाधर हस्तिमलुकथितो यश्चैक संधीरितः तेभ्यस्स्वाहृतसारमा (?) रचितः स्याज्जैनपूजाक्रमः ॥ १६ ॥ तर्कव्याकरणगमादिलहरी पूर्णश्रुताम्भोनिधेः । स्याद्वादाम्बरभास्करस्य धरसेनाचार्यवर्यस्य च शिष्येणार्यपकोविदेन रचितः कौमारसे नेर्मुनेः (१) । ग्रन्थोऽयं जयताज्जगत्त्रयगुरोर्बिम्बप्रतिष्ठाविधिः ॥२०॥ पूर्वस्मात् परमागमात्समुचितान्यादाय पद्यान्यहम् । तन्त्र प्रस्तुतसिद्धयेऽत्र विलिखाम्येतन्नरोपायतत् (?) कल्याणेषु विभूषणानि धनिकादानीय निष्किञ्चनः । शोभा स्वतनुं न भूषयति किं सा राजते नास्य तैः ॥२१॥ जिनेन्द्रवाणीमुनिसंघभक्त्या जिनेन्द्रकल्याणनुति प्रणीय
मध्यभाग (४६ पृष्ठ ७ पंक्ति)
जिनेन्द्र पूजां रचयन्ति येऽमी जिनेन्द्रसिद्ध श्रियमाश्रयन्ति ॥ २२॥
अतिनुतजलगन्धैरक्षतैरक्षतांगेवर कुसुम निवेद्यैर्दीपधूपैः फलैश्च । जिनपतिपदपद्म' योऽर्चयेदर्द्धनीयम् स भवति भुवनेशो मोक्षलक्ष्मीनिवासः ॥ ॐ ह्रीं नमो ध्यातृभिरभीप्सितेभ्यः स्वाहा नमः पुरुजिनेन्द्राय नमोऽजित जिनेशिने । नमः संभवनाथाय नमोऽभिनन्दनार्हते ॥ नमः सुमतये तुभ्यं नमः पद्मप्रभाय च । नमः सुपार्श्वदेवाय नमश्चन्द्रप्रभाय ते
11