________________
प्रशस्ति-संग्रह
(सम्पादक–के० भुजबली शास्त्री)
(गतांक से आगे) स्याद्वादाकाशपूर्णेन्दुव्याम्भोरुहभानुमान् । दयागुणसुधाम्भोधिर्धर्मः पायादिहाहताम् ॥५॥ अहिंसासूनृतास्तेयब्रह्मचर्यापरिग्रहाः। सर्वपापप्रशमनं वद्धतां जिनशासनम् ॥६॥ पश्चकल्याणसम्पूर्णाः पञ्चमझानभासुराः।। नः पञ्च गुरवः पान्तु पञ्चमीगतिसाधका ॥७॥ वृषभादीमहं वर्द्धमानान्तान् जिनपुङ्गवान् । चतुर्विंशतितीर्थेशान् स्तुवे त्रैलोक्यपूजितान् ॥८॥ वन्दे वृषभसेनादिगणिना गौतमान्तिमान् । श्रुतकेवलिनः सूरीन् मूलोत्तरगुणान्वितान् ॥६॥ अनुयोगचतुष्कादिजिनागमविशारदान् । जातरूपधरांस्तोष्ये कविवृन्दारकान् गुरुन् ॥१०॥ अर्हदादीनभीष्टार्थसिद्धय शुद्धित्रयान्वितः । इत्यनन्तगुणोपेतान् ध्यात्वा स्तुत्वा प्रणम्य च ॥११॥ श्रीमत्समन्तभद्रादिगुरुपर्वक्रमागतः। शास्त्रावतारसम्बन्धः प्रथमं प्रतिपाद्यते ॥१२॥ पुरा, वृषभसेनेन गणिना वृषभार्हतः। अनगार्योभ्यधाय्येतत् भरतेश्वरचक्रिणे ॥१३॥ ततोऽजितजिनेन्द्रादितीर्थकृद्भयोऽवधार्यताम् । तत्तद्गणधरास्तत्र धार्मिकाणामिहाब वन् ॥१५॥ ततः श्रीवर्द्ध मानाहगिरमाकर्ण्य गौतमः । राज्ञ लोकोपकारार्थ श्रेणिकायाब्रवीद् गणी ॥१५॥ तस्माद्गुणभृदाचार्यादनुक्रमसमागतः। नाना जिनेन्द्रकल्याणाभ्युदयोऽयमिहोच्यते ॥१६॥