________________
किरण २ ]
बिजोलिया के शिला-लेख
शृगोद्धरं । चंचत्कांचनचारुदंडकलशश्रेणीप्रभाभासुरम् ॥ खेलत्खेचरसुन्दरीश्रमभरं भंज...जोर्वीजनैर्ध त्तेश्वापदशैलटंगजिनभृत्योद्दामसन्यश्रियः ॥४६॥ श्रीसीयकस्य भार्ये स्तो नागश्रीमामाभिधे आद्यायास्तु वयः पुत्रा द्वितीयायाः सुतद्वयम् ॥४७॥ पंचाचारपरायणात्ममतयः पंचांगमंत्रोज्ज्वलाः पंचज्ञानविचारणासुचतुराः पंचेन्द्रियार्थोजयाः॥ श्रीमत्पंचगुरुः प्रणाममनसः पंचाणुशुद्धवृत्ताः पंचैतेतन्याग्रहं ...............रया श्रीसोयक श्रेष्टिनः ॥४॥ आद्यः श्रीनागदेवोऽभूल्लोलाकश्चोज्ज्वलस्तथा । . महीधरो देवधरो वावेतावन्यमातृजौ ॥४॥ उज्ज्वलस्यांगजन्मानौ श्रीमद्दुर्लभलक्ष्मणौ अभूतां भुवनोद्भासियशोदुर्लभलक्ष्मणोः ॥५०॥ गांभीर्य जलधेः स्थिरत्वमचलात्तेजस्वितां भास्वतः सौम्य चन्द्रमसः शुचित्वम् स्रोतस्विनीतः परम्। प्रत्येकं परिगृह्य विश्वविदिता यो वेधसा सादरं, मन्ये वीजकृते 'कृतः सुकृतिना सल्लोलकश्रेष्ठिनः ॥५१॥ अथागममन्दिरमेष कीतः श्रीविन्ध्यवल्ली धनधान्यवल्ली। तत्रातु.........तलस्तुराः कंचिन्नरेशं पुरतः स्थितं सः ॥५२॥ उवाच कस्त्वं किमिहाभ्युपेतः कुतः सतं प्राह कणीश्वरोऽहम् । पातालमूलास्तव दर्शनाय श्रीपाश्वनाथः स्वयमेष्यतीह ॥५३॥ प्रातस्तेजः समुत्थाय न कंचन विवेचितम् स्वप्नस्यान्तर्मनो भावा यतो वातादिभूषितः॥५४॥ लोलार्कस्य प्रियास्तिस्त्रो बभूवुर्मनसः प्रियाः ललिता कमला श्रीश्च लक्ष्मीर्लक्ष्मी सनामयः॥५५॥ ततः सभक्तां ललितां बभाषे गत्वा प्रियां तस्य निशि प्रसुप्ताम् शृणुष्व भद्रे धरणोहमेहि श्री.........दर्शयामि ॥५६॥ तया सचोक्तो...... यत्वमदिशत्-मेतत् श्रीपार्श्वनाथाय समुद्धति स प्रासादमध्यं च करिष्यतीह ॥५७॥ गत्वा पुनर्लोलिकमेवमूचे भो भक्तसुक्तानुमतासिरक्ता। देवे धने धर्मविधौ जिनेशो श्रीरेवतीतीरमिहापपार्श्वः ॥५॥ समुद्धरेनं कुरु धर्मकार्य त्वं कारय श्रीजिनचैत्यगेहं। येनाप्स्यसि श्रीकुलकीर्तिपुत्रयौन्नीससंतानसुखादिवद्धिं ॥५६॥ तदेतन्भीमाख्यं वनमिह निवासो जिनपतेस्तदा ते प्रावाणाः शठक्रमठमुक्तागगनतः। सुघारमि ........द्रचयतः कुण्डसरितः तदनौतत्स्थान.........रगमं पापपरमम् ॥६०॥ अनास्त्युत्तममुत्तमादिशिखरं साधुषमचोच्छ्रितं, तीर्थ श्रीवरतापिकात्रपरमम् देवोतिमुक्ताभिधः सत्यश्चोत्र घटेश्वरः सुरनुतो देवः कुमारेश्वरः, सौभाग्येश्वरदक्षिणेश्वरसुरौ मार्कण्डरिस्येश्वरौ ॥६॥ सत्योम्बरेश्वरोदेवो ब्रह्ममा श्वरादीप। ...........................॥६२॥ ..............................॥६३॥ कर्तिनाथं च व............स्वामिनः। संगमेशः कुटीशश्च मुखेश्वरवटेश्वरौ ॥६॥ नित्यप्रमोदितादेवो सिद्ध श्वरगयायुसः । गंगा भेदं च सोमीशं गणनाथ त्रिपुरान्तकः ॥६५॥ संस्था त्रिकोटिलिङ्गानां यत्नास्ति कुटिला नदी। स्वर्णज्योतश्वरो देवः समं कपिलधारया ॥६६॥ नाल्पमृत्युर्न वा रोगा न दुर्भिक्ष इत्येवं............... .....................॥६७॥ कृत्वावतारक्रियाम् । कृत्वा पार्श्वजिनेश्वरोऽत्र कृपया सौधाद्यवासः पतिः। शक्तेयः