________________
भास्कर
[भाग २
स्वयंभुवे। दत्तं मौराक्षरीग्रामं मुक्तिभुक्त्योश्च हेतुना ॥२४॥ स्वर्णादिदाननिवहैर्दशभिमहद्भि, तोलाचयै नगरदानपरैश्च विप्राः। येनार्चिताश्चतुरभूपतिवस्तुपालचाक्रम्य चाहमनसिद्धिकरीगृहीतः ॥२५॥ सौमेश्वरलब्धराज्यस्ततः सौमेश्वरो नृपः । सौमेश्वरनुतो यस्माद्यतः सोमेश्वरो भवेत् ॥२६॥ प्रतापलंकेश्वरइत्यभिख्यां यः प्राप्तवान्प्रौढप्रभुः प्रतापः। यस्माभिमुख्यैर्वरवैरमुख्याः केचिन्मृताः केचिभिद्रुताश्च ॥२७॥ येन श्रीपार्श्वनाथाय रेवातीरे स्वयंभुवे। शासने रेवणाग्राम दतं 'स्वर्गाभिकांक्षया ॥२८॥ अंधकाराय कवं शानुक्रमः............."तीर्थे श्रीनेमिनाथस्य राज्ये नारायणस्य च । अम्भोधि. मथनादेव वलिभिर्बलशालिभिः ॥२६॥ निर्गतः प्रवरो बंशो देववृन्दैः समाश्रितः। श्रीमालपत्तने स्थाने स्थापितः शतमन्युना ॥३०॥ श्रीमालशैलप्रवरावचूलः परोत्तरः सत्त्वगुरुः सुवृत्तः। प्राग्वाटवंशोऽस्ति बभूव तस्मिन्मुक्तोपमो वैश्रवणामिधानः ॥३१॥ तदा मनोहरे क्षेत्र कारितम् जिनमंदिरम् ।.......... कान्वायस (क्रान्त्वायश ) तत्वमेकत्र स्थिरतां गतम् ॥३२॥ यो चीकश्चन्द्रशुचिप्रमाणि थांग्रेरकादौ जिनमंदिराणि। कीर्त्तिद्रुमारामसमृद्धिहेतौ विभान्ति कंदा इव यान्यमेदाः ॥३३॥ कल्लोलमांसलितकीर्तिसुधासमुद्रः । सबुद्धि बंधु खधूद्धरणे . ... ....॥ पारोपकार्यकरणे प्रगुणान्तरात्मा। श्रीबन्धुतमस्य तनय....... पदेऽभूत् ॥३४॥ श्चुमंकरस्तस्य सुतोऽजनिष्ट शिष्यैर्महिष्ठः परिकीर्त्यकीर्तिः । श्रीजासटो सूतवदेकजन्मा यदंगजन्मा खलु पुण्यराशिः ॥३५॥.............. ......॥३६॥ चत्वारश्चतुराचाराः पुत्राः पात्र शुभश्रियः। अमुष्यामुष्यधर्माणो बभूवुर्भार्ययोर्द्वयोः ॥३७॥ एकस्यां द्वावजायेतां श्रीमदाम्बटपद्मटौ। अपरस्यां ............"लक्षनटदेसलौ ॥३८॥ प्राकारनखेरवीरवेश्मकारणपाटवम्। प्रकटितं खायवित्तेन वानुनेय . महीतलम् ॥३६॥ पुत्रौ पवित्रौ गुणरत्नपात्रो, विशुद्धमात्रौ समशीलसूत्रौ। बभूवतुर्लक्ष्मटकस्य नेत्रौ मुनीन्द्ररामेन्द्रभिधौ प्रसन्नौ ॥४०॥ षड्वंडागमवद्धसौहृदभराः षड्गीव रक्षेश्वराः षड्भेदेन्द्रियवश्यजाः परिकराः षड्कर्मक्लप्ता दश ॥ षड्वंडावनिकीर्तिपालनपराः पाडण्यचिन्ताकराः। षष्ट्यम्बुजभास्कराः समभवन् षड्देशलस्यां गजाः ॥४१॥. श्रेष्ठी दुद्दल. नायकः प्रथमकः श्रीमांसलो कामजिद्द वस्पर्श इतोऽपि सीयकवरः श्रीसाहको नामतः ॥ यतेसंक्रमतो जिनक्रमयुगाम्भोजोकभूयोपमाः। मान्या राजशतैर्वदान्यमतयो राजंति जम्बूत्सवः ॥४२॥ हर्म्य श्रीवर्धमानस्याजयमेरोविभूषणम्। कारितं यैर्महाभोगैर्विमान मिव नाकिनाम् ॥४२॥ तेषामन्तः श्रियः पानं सायकवेष्ठिभूषणम् । मेण्डणकरमहादुर्ग भूषयामास मूर्तिना ॥४४॥ यो न्यायांवरसेवनैकजलदः कीर्तेर्निधानं परं । सौजन्याम्बुजनीविकासनषिः पापाद्रिभेदे पविः ॥ कारुण्यामृतवारिधेविलसने राकाशशांकापमो नित्यं साधुजनोपकारकरणव्यापारबद्धादरः ॥४५॥ येनाकारि जितारिनेमिभुवनं देवाद्रि