________________
किरण २ ]
बिजोलिया के शिला-लेख
५.३
मित्याकुलाः कौतुकेन । प्रेक्षन्ते प्राणभाजः स खलु विजयतां तीर्थकृत्पार्श्वनाथः ||५|| वर्द्धतां वर्द्धमानस्य वर्द्धमानमहोदयः वर्द्धतां वर्द्धमानस्य वर्द्धमानमहोदयः ॥ ६ ॥ शारदाम् सारदाम् स्तौमि सारदानविशारदाम् । भारतों भारतीं भक्तभुक्तिमुक्तिविशारदाम् ॥७॥ निः प्रत्यूहमुपास्महे जिनपतीन्तन्त्रानपि स्वामिनः । श्रीनाभेयपुरःसरान्परकृपापीयूषपाथोनिधीन् ॥ यज्ज्योतिः परभागभाजनतया मुक्तात्मतामाश्रिताः । श्रीमन्मुक्तिनितम्बिनीस्तनतटे हारश्रियं विभ्रति ॥ ॥ भव्यानां हृदयाभिरामवसतिः सद्धर्मतः संस्थितिः । कर्मोन्मूलनसंगतिः शुभततिनिर्बाधबाधोद्धृतिः ॥ जा (जी) वानामुपकारकारणरतिः श्रेयः श्रियां संसृतिर्देयान्मे भवसंभृतिः शिवमतिर्जेने चतुर्विंशतिः ॥ ॥ श्रीचाहमानतिमीराजवंशपौर्वोप्ययौर्वोपि जडावतद्वः । विस्तोतवाननृपरंभ्रयुक्तो नो निःफलः सारतो तो ना ॥१०॥ लावण्यनिर्मलमहाज्वलितांगषष्टिच्छ्रीचलच्छुचिपरिधानचाली ॥
"गपर्वतपयोधरभारभुग्ना साकं मराजनि जनीव ततोऽपि विष्णोः ॥ ११ ॥ विप्रः श्रीवत्स गोत्रे ऽभूदहिच्छमपुरे पुरा । सामन्तोऽनन्त सामन्त पूर्णे तल्लनुपस्ततः ||१२|| तस्मात्तच्छ्रीजयराज विग्रहनृपौ श्रीचन्द्रगोपेन्द्रकौ । तस्माद्दुर्लभगूवकौशशिनृपो गूवाक सच्चन्दनौ ॥ श्रीमद्वप्पयराजविन्ध्यनृपतिः श्रीसिंहराङ्घ्रिग्रहौ । श्रीमद्द्द्लभगुन्दवाक्पतिनृपाः श्रीवीर्य रामोऽनुजः ॥१३॥ श्रीचन्द्रोऽवनिपेति राणकघरः श्रीसिंहये दूसलस्तभ्राताथ ततोऽपि वोसलनृपः श्रीराजदेवीप्रियः ॥ पृथ्वीराजनृपोऽथ तत्तनुभवो रासल्यदेवी विभुः ॥ तत्पुत्रो जयदेव इत्यविनयः सौमल्लदेवीपतिः ॥१४॥ हत्वा- - गर्मि चलाधिपयशी राजादिवीरत्रयं क्षिप्रं क्रूरकृतान्तवक्रकुहरे श्रीमार्ग दुर्दान्वितम् ॥ श्रीमत्सोल्लुणदंडनायकवरः संग्राम....... .. जीव.....वनियंत्रितः करभके ये नष्ट..... ...सात् ॥ १५॥ अर्णोराजास्थसूनुघृतहृदयहरिः सत्ववासिष्ठसीमो गांभीर्यौदार्यवर्यः समभवदपरालब्धमध्यो नदीत्सः । तश्चित्र जन्तजाद्यस्थितिरधृतमहापं कहेतुर्न मथ्यो, न श्रीभुक्तो नदीषा कररचितरतिर्न . सेव्यः ॥ १६ ॥ यद्राज्यं कुशवारणं प्रति कृतं राजांकुशेन स्वयं येनान्नैवनचित्रमेतत्पुनर्मन्यामहे तां प्रति । तच्चित्रं प्रतिभासते सुक्रातेनां निर्वाण नारायणन्यक्काराचरणेन भंगकरणं श्रीदेवराजं प्रति ॥१७॥ कुवलय विकाशकर्त्ता विग्रहराजो.......... ..चित्रं तत्तनयस्तच्चित्रं यत्र जडतीणसकलंकः ॥ १८ ॥ भादानत्त्वं चक भादानपतेः परस्य भादानः । यस्य दधत्करवाढः करालः करताल.......... ...॥१६॥ कृतान्तपथसज्जोऽभूत्सज्जनोऽसज्जनो भुवः । वैकुन्तं कुन्तपालो गामतो बैकुन्तपालकः ॥२०॥ जाबालिपुरं ज्वालापुरं कृत्ता पल्लिका पिपल्ली । दानद्वल तुभ्यं रोषानड्वलं येन शौर्येण ॥२१॥ प्रतोल्यां चवढभ्यां च येन विश्रामितं यशः । दिल्लिकाग्रहणं शान्तमौलिका लाभलं । भतः ||२२|| तज्ज्येष्टभ्रातृपुत्त्रोऽभूत्पृथ्वीराजः - पृथुपमः । तस्मदर्जित हेमांगो हेमवृक्षोऽभवत्ततः ॥२३॥
...........
श्रीविधर्मायतेनापि पार्श्वनाथ