________________
भास्कर
[भाग २ श्रीकुन्दकुन्दो हि मुनिर्बभूव । पट्टवनेकेशु (पु) गतेषु तस्माच्छ्रीधर्मचन्द्रो गणिषु प्रसिद्धः ॥६॥ भवोद्भवपरिश्रमप्रशमकेलिकौतूहली। सुधारससमः सदा जपति यद्वचः प्रक्रमः स मे मुनिमतलिका x x x x x x
विकचमल्लिकाजित्वर, प्रसृत्त्वरयशोभरो भवतु रत्नकोतिर्मुदे ॥॥ प्रसयेद्व चन्ति प्रशमनपटुः सौगतशिरस्करोटीकुट्टाककषितखरचावकिनिकरः। अहंकारस्मेरः स्मरदमनदीक्षापरिकरः। प्रभाचन्द्रो जियाजिनपतिमतांभोनिधिविधुः॥८॥ श्रीपद्मनन्दिविद्वन्विख्याता त्रिभुवनेऽपि कीर्तिस्ते। हारति हीरति हसति हरोत्तंसमनुहरति ॥६॥ ये के (एके तर्कवितर्ककर्कशधियः केचित्परं। सादसा अन्ये लक्षणलक्षणा परम............धोरेकसाराः परे। सर्वग्रन्थरहस्यधौतधिषणो (वि)ज्ञानवाचस्पतिः, क्षोणीमण्डलमण्डनं भवति हि श्रीपमनन्दिर्गुरुः ॥१०॥ श्रीमत्प्रभेन्द्रपट्टेऽस्मिन्पद्मनन्दीयतीश्वरः। तत्पट्टाम्बुधि* सेवीव शुभचन्द्रो विराजते ॥११॥ गंभीरध्वनिसुन्दरे समकरे चारित्र्यलक्ष्म्याकरे कारुण्या
मृतदेवतै गुणगणश्रेणीमणिदुस्तरे! स........."समुल्लसत् ....... मावेला कुले सागरे; पट्टे श्रीमुनिपद्मनंदि........... भेन्दुर्गणी ॥१२॥ महावृत्तैः योऽत्र विभूषितोऽपि संसक्तचेताः समितौ गरिष्ठः । तथा हि की, समलिंगकश्च श्रीहेमकीर्तिरभवद्यतीन्द्रः ॥१३॥ शिष्यायं शुभचन्द्रस्य हेमकीर्तिर्महान्सुधीः येन वाक्यामृतेनापि पोषिता भव्यपादपाः ॥१४॥ नि".""धिकेयं सकला x x x x x x
विशुद्धा श्रीहेमकीतर्यतिनः सुसिद्ध ॥ आस्तां च तावजगतीतलेऽस्मिन् यावत् स्यवो(?) चन्द्रदिवाकरौ च ॥१५॥ सं०४१८० वर्षे फोल्गुन शुद् ८ चन्द्र। .
शिला लेख नं० १ बावडी के उत्तर । चिद्रूपं सहजोदितं निरवधि ज्ञानकनिष्ठार्पितम् नित्योन्मीलितमुल्लसत्वरकलं स्यात्कारविस्फारितं। सद्युक्तं परमाद्भुतं शिवसुखानंदास्पदं शाश्वतम् नौमि स्तौमि जपामि यामि शरणं तज्ज्योतिरात्मस्थितम् ॥१॥ नास्तं गतः कुग्रहसंग्रहो वा नो तीव्रतेजा..........""वः । ..........."नैव सुदुष्टदेही पूर्वो रविस्तात्समुदो वृ वः ॥२॥ भवेच्छ्रोशान्तिः ........सा सुत्तविभवभंगी भवभृत्तां, विभो यया भाति स्फुरितनखरोचि करयुगम् । विनम्राणामेषामखिलकृतिनां मंगलमयों, स्थिरीकर्तु ललक्ष्मीमुपरचितरंगाब्रजमिव ॥३॥ नासाश्वासेन येन प्रबलबलभृतो पूरितः पांचजन्यः ।............"खरदरमोलत............."पद्मा दशैः ॥ हस्ताङ्गष्ठेन शार्ङ्गधनुरतुलबलं कृतसमारोप्य विष्णोरंगुल्या दोलितोऽयं हलभृदि वनितं तस्य नेमेस्तनामि ॥४॥ प्रांशुप्राकारकान्तात्रिदशपरिवृढव्यूहवद्धावकाशा। वाचाला केतुकोटिक्कणा मणिमसी किंकिणीभिः समन्तात् ॥ यस्य व्याख्यानभूमिमहह किमिद