________________
५६
[ भाग २
किथिकप्रिय स्त्रिभुवनं प्राणी प्रबोधप्रभुः ॥६६॥ इत्त्याकर्य वचो विशुद्धमनसा तस्योरगस्वामिनः । संप्रातः प्रतिबुद्धयपार्श्वममितः क्षोणीं विदार्य क्षणात् । तावत्तत्र विभुं ददर्श सहसा निःप्राकृताकारिणम् । कुण्डाभ्यर्णतपश्च ध्यानं दधतं स्वायंभुवः श्रीश्रितम् ॥७०॥ नासीद्यत्र जिनेन्द्रपादनमनं नो धर्मकर्मार्जनं न स्नानं न विलेपनं न च तपो ध्यानं न दानार्चनम् | नो वा सन्मुनिदर्शनम् ... . बभूव सदनं ... ॥७१॥ तत्कुण्डमध्यादथ निर्जगाम श्रीसीय
******
******
भास्कर
.........
कस्यागमनेन पद्भ्याम्
॥७२॥
यंदावतारमाकार्षीदत्त पार्श्वजिनेश्वरः । तन्ननागहृदे यतं गिरिस्तंवः प्रयातसः ॥ ७३ ॥ योऽपि दत्तवान् स्वप्नं लक्ष्मणब्रह्मचारिणः । तन्नाहमपि प्राप्स्यामि यत्त्र पार्श्वविभुर्मम ॥७४॥ रेवतीतीरकुण्डेन या नारी स्नानमाचरेत् । सा पुत्रभर्तृ सौभाग्यं लक्ष्मीं च लभते .. स्नानकर्त्ता स स्थिराम् ॥७५॥ ब्राह्मणः क्षत्रियो वापि वैश्यो वा शुद्रजोऽपि वा । प्राप्नोत्युत्तमां गतिम् ॥७६॥ धनं धान्यं धरा.. · धौरेयतांधियम् । धराधिपनि सन्मानं लक्ष्मी प्राप्तोति पुष्कलाम् ॥७७॥ तीर्थाश्चर्यमिदम् जनेन विदितं यद् गीयतं सांप्रतं । कुष्ठप्रेतपिशाचकुज्वररुजाहीनांगगंडापहम् । सन्यासं च चकार निर्गतभयम् घूकशृगालोद्दयं । काकीनाकभवापदेव कलया किं किं न संपद्यते ॥७८॥ श्लाघ्यं जन्म कृतं धनं च सफलं नो तीर्थ सिद्धिं मतिः सद्धर्मापि च दर्शित तनुरुहः स्वप्नोर्पित सत्यतां । .रदृष्टिदूषितमनाः संदृष्टिमार्गे कृतो, जैन... . विलोलकश्रेष्ठिनः ॥७६॥ किं मेरोः शृंगमेतत्किमुत हिम गिरेः कूटकोटिः प्रकाण्डं किंवा कैलासकूटं किमुत सुरपतेः स्वर्विमानं स्वविमानं । इत्थं यस्तर्यतेस्म प्रतिदिनममरैर्मर्त्य राजोत्करैर्वा । मध्ये श्रीलोलकस्य त्रिभुवनभरणादुच्छ्रितं कीर्तिपुंजं ॥ ८०॥ पवनोद्धृतपताका पाणिको भव्यमुख्यान्पटुपरहनिनादा दाहयत्येश जेनकलि कलुष मथोच्चैर्दुरमुत्साहयेद्धा, त्रिभुवनविभु - भान्नृत्यती काश्चित्स्वानकमाधरति दधते काश्चिश्च गीतोत्सवं काश्चित् बिभ्रति तालवंशललितं कुर्वन्ति नृपं । काचिद्वाद्यमुपाहयन्ति निभृतं वीणास्वरं काश्चन यत्त्रोश्चैभ्वजकिंकिणी युवतयः केषां मुदे नाभवन् ॥ ८२॥ यः सद्वृत्तयुतः मुदोषि कलितस्त्रासादिदोषोज्जितश्चिन्ताख्यात पदार्थदानवतुरश्चिन्तामणेः सोदरः सोऽभूच्छ्रोजिनचन्द्रसूरिपुरुस्त्युत्पादपंoा यो भ्रव्यापतपोऽथ लोलकवरस्तीर्थं चकार सः ॥३॥ रेवत्याः सरितस्तटे तरुवराः यज्ञ - व्हयन्ते भृशं शाखा बाहुलतोस्करैनंखरान्पुंस्कोकिलानां रुतैः । मत्पुष्पोच्चयपत्रसत्फलवये शनिर्मलैः भो भोभ्यर्चयत् अभिषेकयत् वा श्रीपार्श्वनाथ जिनम् ||४|| यावत्पुष्करतीर्थ सैकतकुलं यावच गंगाजलं यावन्तारकचन्द्रभास्करकराः यावश्च दिक्कुंजराः । यावच्छ्रीजिनचंद्रशासनमिदं यावन्महेन्द्रं पदं तावन्तीर्थयुतं प्रशास्मसहितं जैनं
115211
........